________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- ततः पश्चात्तापहतो रावणचिंतयत्यहो मयाऽयुक्तं कृतं. यदस्या अर्थ बित्नीषणोऽवझातः. बु
घिसागरप्रमुखा अपि न मानिताः, तथा मया कुलमपि कलंकितं, यदि सीतां मुंचामि तर्हि सर्वो चरित्रं
पिलोको मां कथयिष्यति यामागीतेन रावणेन सीता मुक्ता. तेन च लोकेऽपयशः स्यादतः ২০২ | सीतां न ददामीति निश्चित्य तदिनं तां निशां चातिक्रम्य प्रातःसमये युझसको तस्वैवं कथयन् स
निर्ययो यथा-घरावणमरामं वा । जगदद्य करोम्यहं । निर्ययावथ पौलस्त्यः । पुनर्युघाय मंदिरात् ॥ १ ॥ निर्गमनसमये च तस्येमान्यपशकुनानि जातानि, यया-अंगारजस्मेंधनरज्जुपंकपिनाककसितुषास्थिकेशाः ।। कृष्टा यवास्तस्करकृष्णधान्य-पाषाणविष्टानुजगोषधानि ॥ १ ॥ तैलं गुमं चर्म वसाविजिन्नं । तिक्तं च मां लवणं तृणं च ॥ तकार्गलाश्रृंखलवृष्टिघानाः । कार्ये कचित त्रिंशदियं न शस्ताः ॥ २॥ स्वपादयानस्खलनं दशानां । जंगः कचिद्यानपलायनं च ॥ दारा निघातो ध्वजवस्त्रपातः । प्रस्थानविघ्नं कथयंति यातुः ॥३॥ मार्जारयुझावदर्शनानि । कलिः कु. टुंबस्य परस्परस्य । विनास्यकाबुष्यकर च सर्व | गंतुः प्रयाणप्रतिषेधनाय ॥४॥ भूरयः खगम. गाः समाकुला-स्तुल्यकालविहितारवाश्च ये ॥ ते जवंति परदेशयायिनां । देहिनां मरणकारिणो
For Private And Personal Use Only