________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्र
राम ध्रुवं ॥५॥ इत्याद्यपशकुनैार्यमाणोऽपि स दुर्मदः संग्रामान विरराम, नृयः प्रववृते युधं रामराव
णयोस्तयोरतिभयंकरं महाघोरमत्युद्भटसुन्टकोटिभुजास्फोटत्रासिताशेषदिग्गज. पुनः किंविशिष्टं त.
झुई ? यथा१७३
- शरजालतिरस्कृतदृष्टिपथं | पथरोधसमाकुलतीव्रनटं ॥ जटकोटिविपाटितकुंनितटं । तटवित्रमहस्तिशरीरचितं ॥ १ ॥ चितप्रचितोरुसुहस्तिघटं । घटनागतनीरुकृतार्तरवं ।। रखपूस्तिजूधरदिग्विवरं । वरहेतिनिवारणखिन्ननृपं ॥२॥ नृपजिन्नमदोध्धुस्वैरिंगणं । गणसिघ्नन्नश्चरघुष्टजयं ॥ जयलंपट योधशतैश्चटुलं । चटुलाश्वसहस्रविमर्दकरं ।। ३ ॥ करस्पृष्टशरौघविवर्णरथं । स्थभंगविवर्धितयोधव लं ॥ बलशालिनटेरितसिंहनदं । नदनीषणरक्तनदीप्रवहं ॥ ४ ॥ एवंविधं संग्रामं कुर्वाणो रावणो रामलक्ष्मणान्यां भृशं युयुधे, तावल्लमणोऽशेषरदांसि विधूय तीदणैर्बाणै रावणं ताडयामास, तदा रावणः सौमित्रेर्विक्रमं दृष्ट्वा तं च दुर्जयं छात्वा बहुरूपिणी विद्यां विश्वजयंकरां सस्मार, यया विद्य
या स्मृतमात्रयापि रावणस्यैकस्याप्यनेकरूपाणि चक्रिरे. नुमौ नन्नसि पृष्टेऽग्रे। पार्श्वयोरवि लक्ष्म | "ः ॥ अपश्यद्रावणानेव । विविधायुधवर्षिणः ।। १ ।। तावडूप श्वैकोऽपि । तार्यस्थो लक्ष्मणोऽपि )
For Private And Personal Use Only