________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- तान् ।। जघान रावणान् बाणै-चिंतितोपनतैः शितैः ॥ ॥ नारायणस्य तैर्वाणै-विधुरो दश. चरित्रं
कंधरः ।। सस्मार जाज्वलचक्र-मर्धचक्रित्वलदणं ॥ ३ ॥ रोषारुणादास्तच्चकं । ब्रामयित्वा नन्नः
स्थले । मुमोच रावणः शस्त्र-मंत्यं रामानुजन्मने ॥ ४ ॥ तच्चकं रामानुजन्मनः प्रदक्षिणां कृत्वा २७४
दक्षिणे करेऽवतस्थे रविरिख, तच्चकं लक्ष्मणदक्षिणकरे स्थितं वीक्ष्य रावणोऽचिंतयन्मुनेर्वचः सत्यं जातं, तथा बिनीषणादिभिरालोचयित्वा मम कथितं, परं मया न मानितं, अय किं भविष्यति ? एवं खिन्नं विषणं रावणं दृष्ट्वा बिनीषणो कनाषे, हे व्रातर्यदि जीवितेला वर्तते तर्हि सोतां मुंच ? श्रीरामं च नमस्कुरु ? यथा ते लक्षणो राज्यं दत्वा विसृजति. बिनीषणस्यैतदचः श्रुत्वा कुपितो रावणो बिनीषणं तर्जयति, रे कुलध्वंसकृत् विनीषण ! किं वं मां चक्रषिनीषिकां दर्शयसि? अनेन लक्ष्मणेन यदि मच्चकं प्राप्तं तर्हि किं स मत्तोऽधिको जातः? यथा मया मुक्तं चक्रमस्मै निष्फ लं जातं, तथानेनापि मुक्तं मयि निष्फलं नविष्यति. किं मम चकेणैषो विजेता नविष्यति? यु.
सोऽहं मुष्टिप्रहारेणैव यदि लक्ष्मणं तथा लक्ष्मणचक्रं चूर्णयिष्यामि तयवाहं रावण इत्यादिव| चनैर्हकारं कुर्वाणो रावणो लक्ष्मणेनाजाषि, जो रावण! अद्यापि किंचिहिनष्टं नास्ति, तव किंचिः ।
For Private And Personal Use Only