SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir राम | दपि गतं नास्ति, सीतां देहि ? सीतां च दत्वा स्वस्थचित्तो मां नत्वा स्वस्थानं गत्वा राज्यं कुरु ? चरित्र एवं सौमित्रिोक्तो रावणो पुनर्वभाषे, मुंच चक्रं यथा मुष्टिना चूर्णयामि लेष्टुवत, तत श्रुत्वा कुपितेन लक्ष्मणेन चक्रमुद्राम्य रावणाय मुक्तं, तेन चक्रेण रावणो वदसि तामितः कुष्मांमवद् ह २१९ | दयस्फोटतो मावपतत, तथा च ज्येष्टकृष्णैकादश्यामह्नि पश्चिमे यामे मृतो दशग्रीवश्चतुर्थ नरकं ययौ तदाकाशे जयजयाखो जातः, देवैश्व लक्ष्मणोपरि कुसुमवृष्टिः कृता, कपीनां च कपीश्वराणां महान् दर्षो जज्ञे, सकले राइसबले च कलकलो जज्ञे, यतः - कचिणानादः कचिदपि च हाहेति रुदितं । कचिद्दिगोष्टिः कचिदपि सुरामत्तकलहः ॥ कचिम्या रामा कचिदपि जराजर्जखपु-र्न जाने संसारः किममृतमयः किमु विषमयः ॥ १ ॥ धि उपरस्त्रीलांपटथं, यतः — आत्मा दुर्नरके धनं नरपतौ प्राणाश्चितायां कुलं । वाच्यत्वे हृदि दोनता faad datयशः स्थापितं ॥ येनेदं बहुदुःखदायि सुहृदां दास्यं खलानां कृतं । शौचं साधुजनस्य निंदितपरस्त्रीसंग सेवासुखं || १ || परिहरत परांगनानुषंगं । बत यदि जीवितमस्ति वल्लनं वः ॥ हरहर हरिणीदृशो निमित्तं । दशकंधरमौलयो लुवंति ॥ २ ॥ यावासं परिमार्ष्टि वायुरूनवः पुष्पो For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy