________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
२७६
राम- करं तन्वते । कीनाशो महिषेण वारि वहते ब्रह्मा पुरोधाः पुरः ॥ खटवायां च नियंत्रिता ग्रहगचरित्रं
णा निर्णजकः पावक-श्चामुंडा तलरदका गणपतिर्यस्य प्रतीहारकः ॥ १॥ एतत्सर्वमिंऽविद्याध रसत्कं ज्ञेयं, न पुनः सादादिदं, तथा च-स्थानं त्रिकूटः परिखा समुद्रो। रदांसि योधा धनदाच वित्तं ॥ संजीविनी यस्य मुखे च विद्या । स रावणो दैववशाद्विपन्नः ॥२॥ हर्षितं वानरवलं. त्र. स्तं च सदसबलं, यतः-कुमुदवनमपश्रि श्रीमदंगोजखमं । त्यजति सुखमुळूकः प्रीतिमांश्चक्रवाकः ॥ नदयमहिमरोचियति शीतांशुरस्तं । हतविधिललितानां ही विचित्रो विपाकः ॥ १।। साना नां परस्त्रीसंगो न सुखायते, यथा चंडः स्वैरिणीनां, नद्योतश्चौराणां, दीपः पतंगानां, सूर्यः कौशिकानां, दिवसो नक्तंचराणां, चंडोदयश्चौराणां, सुनिदयं धान्यसंग्रहिणां. गर्जितं शरजानां, चंदनं विरहिणां, वर्षाकालः प्रावहणिकानां, मृदंगशब्दः शोकाकुलानां, गुरुवचः कुशिष्याणां, श्रृंगारकथा महात्मनां, मयुरनादो वियोगिनीनां, उर्जनगोष्टी सज्जनानां, तीव्रातपः सुकुमाराणां, दानवार्ता कृ. पणानां, शौर्यवृत्तिः कापुरुषाणां. परस्तुतिश्च खलानां यथा सुखाय न भवति, तथा परस्त्रीसंगोऽपि महापुरुषाणां सुखाय न भवति. ॥ इति श्रीमत्तपागचे चट्टारकश्रीहीरविजयसूरिराज्ये पंडितश्रीदेव.
For Private And Personal Use Only