________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम विजयगणिविरचिते गद्यबंधे श्रीरामचरित्रे रावणवधो नाम सप्तमः सर्गः समाप्तः ॥ श्रीरस्तु । चरित्रं
॥अथाष्टमः सर्गः प्रारम्यते ।। २७७
अथ बिन्नीषणो रावणबांधवो जयनस्तानिशाचरान दृष्ट्वा तानाश्वासयामास झातिस्नेहवशात् , बिनीषणो निशाचराने बनाये, जो जो रादसाः! एतौ रामलदमणावष्टमबलशार्डिणी शरणार्टी यूयमाश्रयध्वं? इति विनीषणोक्तं श्रुत्वा सर्वपि निशाचरा निःशंकिताः श्रीरामं शिश्रियुः, श्रीरा मोऽपि तेषां रादासानामुपरि प्रसादं चकार, यतः संतो हि नतवत्सलाः. अथ तथा हतं पतितं च रावणं वीक्ष्य शोकाकुलमानसो बिनीषणो मर्तुकामो निजकटीतटारक्षुरिकामाचकर्ष, तया कुरिकया च सनिजोदरमानन् रामेण करे धृतो जातृछुःखेन रोदितिस्म. मंदोदर्यादिनिः सार्ध । रुदंतमुप. रावणं ।। इति तं बोधयामास । पद्मनानः सखदमणः ॥ १॥ ईदृक्पराक्रमः सोऽयं । न हि शो. च्यो दशाननः ।। यत्त्रासाज्जग्मिरे दूरं । समरेष्वमरा अपि ॥२॥ वीरवृत्त्या तया मृत्यु । गतो. ऽसौ कीर्तिनाजनं ।। तदस्योत्तरकार्याणि । कुरुवं रुदितैरलं ॥ ३ ॥ इति कथयित्वा श्रीरामः पूर्व )
For Private And Personal Use Only