________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shri Kailassagarsuri Gyanmandir
राम- बकान कुंजकर्णेजिन्मेघवाहनादीन बंधनान्मोचयामास. ते सर्वेऽपि विधीषणाद्या राक्षसाः, सुग्रीवा चरित्रं
द्याश्च वानरा मंदोदरीप्रभृतयोंतःपुर्यश्च संन्य दशग्रीवांगसंस्कारं चक्रुः सद्यस्कगोशीर्षचंदनैः कर्पूरा गुरुप्रभृतिसुगंधधूपसन्मित्रैर्ध्वलितानलैः, पद्मोऽपि रावणांगसंस्कारं चक्रे. ततस्ते सर्वेऽपि पद्मसरसि गत्वा स्नानं कृत्वा कुंभकर्णबिनीषणाद्या नातृपुत्राश्च साश्रुनयना दशमौलये जलांजलिं प्रददुः. य. तः-तिबयरगणहारी । सुरवणो चकिकेसवा रामा । अवहरिया हयविहिणा। अवरजीवाण का वत्ता ॥ १ ॥ रामः कुंजकर्णादोन प्रतिबोध्य सुधामधुरया गिरैवमुवाच. सो कुंनकर्णेद्रजिन्मेघवाहनाद्याः सर्वेऽपि शृण्वंतु, युष्मलदम्या अस्माकं कृत्यं नास्ति, पूर्ववत् स्वस्वराज्यानि कुरुवं ? युष्माकं च क्षेममस्तु. काचिदपि जीतिने कार्या. तदा ते कुंगकर्णाया युगपडोकविस्मया विवाणा गदा दरमेवं जगदुर्यथा-नार्थो राज्येन नः कश्चि-प्राज्येनापि महीनुज ॥ ग्रहीष्यामः परिवज्यां । मोदसाम्राज्यसाधनी ॥ १ ॥
अस्मिन् समये कुसुमायुधोद्यानेऽप्रमेयवलनामा महामुनिश्चतुर्सानी समाययो. तत्र वने व तस्यामेव रात्रौ तस्य महामुनेरुज्ज्वलं केवलहानमुत्पेदे, समागता देवाश्च तस्य केवलमहिमानं
For Private And Personal Use Only