________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsur Gyanmandir
श्ण
राम- चक्रुः. प्रजातसमये च रामसौमित्रिविनीषणकुनकर्णसुग्रीवेंजिन्मेघवाहनमंदोदरीप्रमुखा देशनां । चरित्रं
शृण्वंति. स्वर्णपंकजासीनः स महामुनिरप्यप्रमेयबलः केवली धर्मदेशनां चकार, यथा-धर्मो ज. गतः सारः । सर्वसुखानां प्रधानहेतुत्वात् ।। तस्योत्पत्तिर्मनुजाः । सारं तेनैव मानुष्यं ॥ १ ॥ संसा रे नबि सुहं । जम्मजरामरणरोगसोगेहिं ॥ तहवि हवं जीवा । न कुणंति जिणंदवरधम्मं ।। ॥ ॥ मादजालसरिसं । विज्जुचमकारसबहं सवं ।। सामंतं खणदिळं। खणन कोड पडिबंधो ॥३॥ को कस्स च सयणो । को व परो जवसमुद्दजमणंमि ॥ मत्रुत्व जमति जीपा। मिलं. ति पुण जति श्रदूरं ।। ४ ।। जम्मे जम्मे सयणा-वलिन मुक्काने जान जीवेण ॥ तान सवागासे । संगहिया न मायति ॥ ॥ जीवेण नवे नवे मे-लियाई देहाई जाइं संसारे ।। ताणं न सागरेकिं । कीर संखा अणंतेहिं ।। ६ ॥ छायामिसेण कालो। सयलजियाणं ग्लंगवेसंतो ॥ पास कहवि न मुंच । ता धम्मे नङामं कुणह ॥ ॥ श्यादिदेशनां श्रुत्वा । इं. जिन्मेघवाहनौ ॥ परं वैराग्यमापन्नी । पप्रचतुर्नवान्निजान् ।। ७ ॥ तदा सोऽप्रमेयबलनामा केवली तयोः पूर्वनवानाह यथा
For Private And Personal Use Only