________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम चरित्रं ২৪
श्ह चारते क्षेत्रे कौशांबी नाम नगर्यस्ति, तस्यां नगर्या निःस्वी हौ बांधवौ प्रथमपश्चिमना । मानावजूतां. तावन्यदा गुर्वतिके गतौ, तत्र गुर्वतिके धर्म श्रुत्वा व्रतं जगृहतुः. ततः शांतकषायौ जितेंद्रियौ तौ पृथिव्यां कर्मदयार्य विजइतुः. अन्येास्तौ वातरौ महीं विचरंतौ कौशांब्यां गतो. तत्र पन्या सह क्रीमंत रतिवर्धननृपं दृष्ट्वा पश्चिमसाधुर्निदानमकरोद्यदि ममास्य तपसः फलं नवति तदानयो राजराश्योः पुत्रो यासं, साधुना निवार्यमाणोऽपि स निदानमकरोत. ततो मृत्वा स तयो राजराइयोर्गतिवर्धननामा पुत्रो जातः, क्रमेण वर्धमानः पित्रा परिणायितो राज्ये स्थापितश्च स्त्रिया समं वैषयिकं सुखमनुव व. मृत्वा प्रथमसाधुस्तु । निर्निदानतपोवशात् ॥ बत्व पंचमे क रूपे । त्रिदशः परमर्डिकः ।। १॥ सोऽवधेातरं छात्वा । तत्रोत्पन्नं महीपतिं ।। तं बोधयितुमच्या गा-मुनिरूपधरः सुरः ॥२॥ एवं साधुरूपेण स पूर्व नवव्राता सुर आगत्य तं गतिवर्धनं राजा. नं पूर्वजवभ्रातरंप्रत्यवदत, जो राजन्नावां पूर्वनवे व्रातराव वृतां प्रयमपश्चिमनामानी. हान्यां च दी. दा गृहीता, त्वया च निदानं कृतं तेन त्वं राजा जातः, मया निदानरहितः संयमो पालितस्तेनाहं ब्रह्मदेवलोके तपसः प्रनावात्सुरो जातः, तत्र मया झानं प्रयुक्तं, तेन झानेन च त्वं ब्राता दृष्टोऽ.
For Private And Personal Use Only