________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम रधनदानपूर्वकं विसर्जितो विगुदंगः स्वस्थानं गतः. चरित्रं
इतस्तत्दणं सिंहोदरोऽपि सबलवाहनः समागत्य जंबूद्वीपं समुष व तत्पुरमावेष्ट्य स्थितः, " ततोऽसौ दृतमुखेन वज्रकर्णमवदत् , नो वज्रकर्ण यदि जीवितेन कार्य, यदि राज्येन कार्य, यदि
च सुखेन कार्य तदांगुलीयं त्यक्त्वा मह्य प्रणामं कुरु ? अन्यथां त्वां सकुटुंबं हनिष्यामीति दृतेनो क्ते वज्रकोऽवदत् , नो दृत तव राजा मूढो वर्तते यो मत्तः प्रणामं वांछति, मया त्वभिग्रहो गृही. तोऽस्ति, यथा-न पौरुषाभिमानोऽत्र । किंतु धर्माभिमानता ॥ विनार्हतं विना साधु । प्रणमाम्यपरं न हि ।। १ ।। धर्महारं ततो देहि । मह्य धर्माय कुलचित् ।। अहमन्यत्र गामि । धर्म एवास्तु मे धनं ॥ ॥ इति तदुक्तं दृतेन गत्वा सिंहोदरायोक्तं, परं सिंहोदरो न मन्यते, यतो मानिनः कदापि धर्माधर्म न गणयंति. ततः परं स सिंहोदरो वज्रकर्णपुरं रुध्वा स्थितोऽस्ति, तत्सैनिकाश्च वज्रकर्णदेशं मुष्णंति, तद्भयाच्चैते ग्रामादय नहसा जाताः, अहमपि सकुटुंबो नष्ट्वा प्र. त्यासन्नग्रामे स्थितोऽस्मि. क्रूरकर्मया महिन्या च किंचिदानेतुं पुनरहं प्रेषितोऽस्मि, अय तत्कार्य कृत्वाहं यास्यामि. एवमुक्त्वा यावदाझा मार्गयित्वा स याति तावता रामेण रत्नवर्णमयं कटीसूत्रं |
For Private And Personal Use Only