________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- बाया तृणामिश्च । खले प्रीतिः स्थले जल ॥ वेश्यारागः कुमित्रं च । षडेते बुदबुदोपमाः ॥३॥ चरित्रं
एवंविधया तया पण्यांगनया सार्ध जोगान् जुजानस्य मम कालो यातिस्म. __अथैकस्मिन् दिने तया कामलतया वेश्यया सिंहोदरराज्ञः पट्टराझी दृष्टा, तस्याः कुंडलयुग लं च विलोक्य मोहितया वेश्यया मम पार्षं तत्कुंडलयुगल याचितं, कथितं च राश्यास्तत्कुंडल युगलं चौर्येण हृत्वानीय मह्यं देहि ? विना च तत्कुंडलयुगल मम गृहे त्वया नागंतव्यं, तदा म. योक्तमेवमस्तु. ततोऽहं मरणायमविचिंत्य काममोहितः कुंमलार्थ रात्री तत्र नृपोकसि गत एकत्र शय्यायां स्थिती राझीनृपो वार्ता कुर्वाणो मया शुश्रुवाते. श्रीधरया राज्या पृष्टं भो राजन्नद्य तव निद्रा कथं नायाति? नहिन व कथं दृश्यसे? किं कारणं? सत्यं ब्रूहि? सिंहोदरोऽवदद्देवि । तावन्निद्रा कुतो मम ॥ प्रणामविमुखो याव-हज्रको न मार्यते ॥ १॥ अमुं प्रातहनिष्यामि । ससुहृत्पुत्रबांधवं ॥ यात्वियं रजनी याव-हिनिद्रस्यापि मे प्रिये ॥३॥ एतवचनं श्रुत्वा कुंडल
चौरिकां त्यक्त्वा साधर्मिकवात्सब्यादिह त्वरितं तव पार्श्व समागतोऽस्मि. तत् श्रुत्वा वज्रकर्णः खं | नगरं उर्गखातिकाधान्यतृणकाष्टादिभिः सजीकृत्य स्वयमपि सज्जो बनुव. ततो वज्रकर्णराझा प्रचुः ।
For Private And Personal Use Only