________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- तस्मै दत्वा स विसर्जितः तं च विसृज्य सीतारामलक्षणा दशांगपुरमीयुः तव नगरवदिचंद्रमनचरित्र चैत्ये जनान्नत्वान्मंपे सीतासहितो रामस्तस्थिवान् रामादेशात्सौमित्रिर्नगरमध्ये गंतुं प्रवृत्तः, नगरे प्रविश्य वज्रतिके च गत्वा तत्संसदि स्थितोऽसौ तारामध्ये चंद्र व शुशुभे सदाकारं १९२ लक्षणं दृष्ट्वा वज्रकर्णोऽभ्यधात्, जो महानाग ! त्वं मम जोजनातिथिर्भव ? लक्ष्मणोऽप्युवाच मम प्रजुः सकलत्रो नगरबहिरुद्याने स्थितोऽस्ति, तमादौ चोजयित्वाहं जोदये, नान्यथेति ततो वज्रकर्णो राजा सौमित्रिणा सार्धं नृयिष्टं भोजनं सव्यंजनमुपरामं निनाय, तेन भोज्येन गोजितौ रा मलक्ष्मणौ सीतासहितौ संतुष्टौ यतः -
देदस्नेहस्वरमधुरता बुडिलावण्यलाः । प्राणोऽनंगः पठनसमताक्रोधहानिर्विलासाः ॥ धर्मश्र वणं सुरगुरुनतिः शौचमाचारचिंता । कुक्षौ पूर्णे जठरपिठरे प्राणिनां संजवंति ॥ १ ॥ उक्त्यनंतरमनुशिष्य रामेण लक्षणोऽवंतिनृपतिंप्रति प्रेषितः लक्षणः सिंहोदरंप्रति गत्वोचे, जो सिंहोदर ! त्वं वजूकर्णेन सह विरोधं माकार्षीः, सकलमदीजर्ता नरतो निषेधयति तदा सिंहोदरोऽवोचत्, अयं वज्रकर्णो मत्सेवको मम सामंतो मह्यं नमस्कारं न कुरुते, ममाझां च न मन्यते, तर्हि कथं म
For Private And Personal Use Only