________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम| या न हन्यते ? तदा भूयोऽपि लक्ष्मणोऽवोचत् नो सिंहोदर! असो त्वय्यविनयी न, किं त्वस्य प्र.
णामसंधा धर्मानुगा धर्मरदका च, अत एनं वज्रकर्णप्रति मा कुप? इदं चरतेनोक्तं, किंचासमु
द्रांतमेदिन्यां नरतः शासिता, ततः क्रुः सिंहोदरो लदमणं स्माह नो पुरुष! को नरतः? किमहं १५३ नरतसेवकः ? किं वा चरतो मम स्वामी ? यो मां वज्रकर्ण शिदयितुं निषेधयति. तत् श्रुत्वा को
पारुणो लक्ष्मणः स्फुरदोष्टदलोवोचत्, रे सिंहोदर ! कि त्वं नरतं न जानासि ? जरतं नोपलदाय. सि? नपलक्ष्यामि तावत्, त्वं युधाय सङो नव पुतं, मनुजाशनितामितस्त्वमधुनैव दयं यास्य. सि. तदा सिंहोदरोऽपि ससैन्यो लक्ष्मणं हंतुमुद्यतोऽनवत. तावता लदमणो गजालान नुजाच्यामुन्मूख्य शत्रूस्तामयामास. पुनः सौमित्रिरुत्पत्य सिंहोदरेनं च मुष्टिनाहत्य सिंहोदरं केशेषु धृत्वा र. ज्जुबछांगमिव निन्ये रामपार्श्व. अथ रामं दृष्ट्वा नत्वा च सिंहोदरोऽभाषत हे राजेंड! हे रघुकुलो
सरामचंड! हायातस्त्वं मया न झातः, अथ हे नाथ ममाझानदोषं त्वं दमख ? निजाझा दे. हि? यहं तव किंकरोऽस्मि, भृत्ये च कोपः शिदामात्र एव स्यात् . सा तु मया प्राप्ता. तदा शिष्यं | गुरुरिख समस्तंप्रत्युवाच, हे सिंहोदर! त्वं वज्रकर्णन सह संधिं कुरु ? सिंहोदरोनि तथेति प्रत्यप
For Private And Personal Use Only