________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम
चरित्रं
एवं पर्वताद्यागाः प्रवर्तिताः, महाकालेन च विवर्धिताः, ततः स पर्वतको मृत्वा नरकं गतः. अथ ते यागा हिंसात्मकतया मया निषिधाः, परं ते विप्रा न मानयंति, तैश्च मम प्रहारा दत्ताः, अतस्त्वं तान यागान्निषेधय ? ततो रावणेन तत्रागत्य स मरुन्नृपो यागान्निषिधः इति महाकाल. सुरकथा. ॥ अथास्यैव नारदस्योत्पत्तिः कथ्यते-रावण नवाच नो मरुन्नृप! श्रूयतां? ब्रह्मरुचि. र्नामा दिज आसीत, तेन तापसीदीदा गृहीता, ततस्तेन कूर्मा नाम्नी नार्या कृता, तेन सह नोगाननुनवंती सा गुर्विण्य ऋत. इतस्तत्र साधवः समागताः, तेष्वेकः साधुरब्रवीत् , जो ब्रह्मरुचिद्दिज. र्षे! त्वया किमेतदारब्धं ? नवनीत्या गृहवासं त्यक्त्वा पुनर्गहवासः कथं मंडितः, तत् श्रुत्वा ब्रह्मरुचिना जैनी दीदा गृहीता, सा तस्य जार्या कूर्मानाम्नी च श्राविका जाता, तत्राश्रमे वसंत्या तया पुत्रः सुषुवे नारदनामा, तडोदनादिना विहलीभूता माता तं तत्र पृथ्वीतले मुक्त्वा कुत्रचिद्गता, तावता ज़ंजकामरैः स नारदोऽपजहे. तद्वियोगार्दिता कूर्मा साध्यंतिके प्रावाजीत् , ते देवाश्च ना. रदं पालयामासुः, शास्त्राण्यध्यापयंतिस्म, क्रमेण रोहिण्यादिविद्याः शिदितः स साधंतिकेावतधरो जातः, यौवनं प्राप्तोऽपि स न विषयाभिलाषी. शिवाघरो मौ न गृहस्थो न संप:श्व.स कुलो
For Private And Personal Use Only