________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम कलहप्रियो मुखरो देवैः संवर्धितत्वाच्च देवर्षिरित्युच्यते, किंच प्रायेण स स्वेच्छाचारी ब्रह्मचारी च चरित्रं विश्रुतः इति रावणोक्तां वार्ता श्रुत्वा हर्षितौ मरुन्नारदश्च इति नारदोत्पत्तिकथानकं ॥
ततो मरुाजोऽपि स्वां कन्यां कनकप्रजां रावणाय ददौ दशास्योऽपि तामुद्दाह्य तया सह त५० मे. रावणस्ततोऽपि मथुरां नगरीं जगाम तत्र हरिवाहनो नृपो मधुपुत्रेण सहितस्तस्य सन्मुखमागात् त्रिशूलेन सहितो यथेशानेंद्रस्तथा शूलेन सहितो हरिवाहनपुत्रो मधुरपि शोजते. तं शूलिनं दृष्ट्वा रावणोऽपृच्छत् भो मधुशलिन् जवता शूलं कुतो लब्धं ? तनो हरिवाहनः पुत्रंप्रत्युचे हे पुत्र ! स्ववृत्तांतं काय ? ततो मधुरूचे हे रावणराजेंद्र ! श्रूयतां ? इदमायुधं प्राग्जन्मसुहचमरे
मार्पितमस्ति इत्युक्त्वा स तत्कथां कथयति यथा धातकीखंडे दीपे ऐखतक्षेत्रे शतद्वारपुरे नगरे सुमित्रनामा राजपुत्रोऽनृत, तस्य प्रभवनामा सेवकः, तावुनौ मिले तां वसंतमदनाविव. एकस्य कलाचार्यस्य समीपे तौ कला जगृहतुः, एवं सुखेन दिनान्पतिवाहयतोस्तयोः का खो याति. उद्योवनः स सुमित्रकुमारः पित्रा राज्ये स्थापितः तेन च राज्ञा स प्रनवसेवक ग्रामाकरादिप्रदानेनात्मसदृशः कृतः प्रयेकस्मिन् दिने स राजा तेन मित्रेण सहाय्यां गतः, तत्र म
For Private And Personal Use Only