________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shin Kailassagarsur Gyanmandir
राम-भीमपल्लीपतेः पुत्रीं दृष्ट्वा तस्यां मोहितोऽनुत्, ततो नृपप्रार्थनया नीमपल्लीपतिना सा निजपुत्री वः । नसनमाला तस्मै दत्ता, राजा तामुद्दाह्य निजनगरे समागतस्तया सह भोगान् बुलुजे.
अथैकस्मिन् दिने सा वनमाला प्रभवमित्रेण दृष्टा, तया सह रंतुकामोऽसौ दिने दिने कृशो बनुव, यतः-चिंतातुराणां न सुखं न नि: अर्थातुराणां न सुहृन्न बंधुः ॥ कामातुराणां न च. यं न लगा । दुधातुराणां न बलं न तेजः ॥ १।। दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चकश्चारित्रस्य जलांजलिर्गुणगणारामस्य दावानलः ॥ संकेतः सकलापदां शिवपुरछारे कपाटो दृढः । शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिंतामणिः ॥ ॥ अथैकस्मिन दिने तं प्रावमेवंविधं क. शं दृष्ट्वा राझा प्रोक्तं, जो प्रजव! त्वं किं दुर्वलोऽसि ? किं बाधते ? कथय ? परं स न कथयति, राशा पुनः पृष्टं जो मित्र! नव किं बाधते ? एवं राझा पुनः पुनः पृष्टे तेन सत्यमुक्तं राजन् ! मम वनमालारागो बाधते, एतच्च मे दौर्बब्यकारणं. तत् श्रुत्वा राजा प्रोचे, रे मित्र! त्वदर्थ राज्यमपि त्यजामि, तर्हि वनमालायाः किं ? वनमाला मया तुन्यं दत्ता, त्वमेनां गृहाण? तया सह च त्वं | स्वेचया रमस्व ? जोगांश्च सुंदव ? ततो राज्ञा प्रेषिता सापि निशामुखे प्रनवपाषं गता, तत्र गत्वा
For Private And Personal Use Only