________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
रामः तयोक्तं नो प्रनव! त्वदर्थ प्रेषिताहं, अतस्त्वं मया सह रमस्व? राजावि तदनुगतो गुप्तं सर्व पश्यः | चरित्रं ति शृणोति च. अथ प्रनवो बनाये यथा-बचाषे प्रनवोऽप्येवं । विग्धिग्मां निरपत्रपं ॥ अहो | स तु महासत्वो । यस्येहक सौहृदं मयि ॥१॥ प्राणा अपि हिदीयंते । परस्मै न पुनः प्रिया
॥ इति दुःकरमेतछि । कृतं तेनाद्य मत्कृते ॥२॥ ततो मनसिलङितः स चिंतयति, अरे मया किं कृतं? राझोऽग्रे किमुक्तं? धिग्मां कामांधं निर्खां परस्त्रीगमनतत्पर, यतः-चत्वारो नरकहाराः । प्रथम राबिनोजनं ॥ परस्त्रीगमनं चैव । संधानानंतकायकं ॥ १ ॥
इति विचार्य तेन राझी विसृष्टा, कथितं च हे मातस्त्वं स्वस्थानं गड? त्वं मम मातासि, अ. हं च तव पुत्रोऽस्मीत्युक्त्वा स तस्याः पादयोरपतत्, विसृष्टा वनमाला, तदनंतरं प्रनवोऽपि खन खशिरश्वेत्तुमारेमे, तदा राझा प्रकटीन्य जाणितं हे मित्र त्वं मा साहसं कुरु ? इत्युक्त्वा तेन त. स्य कृपाण नहालितः, ततः प्रनवोऽधोमुखो लाया वसुधां विशन्निवास्थात् , कथंचन सुमित्रेण च स स्वस्थावस्थामानीतः, ततस्तो हावपि स्नेहपरायणौ राज्यं चक्रतुः. सुमित्ररामंते दीदां लात्वेशान| देवलोके सुरोडजवत्, ततश्श्युत्वा मथुरानगर्या हरिवाहनराझो माधवीपट्टराझीकुदयां स मधुनामा
For Private And Personal use only.