________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- नेऽशोकतरुतले त्रिजटादिरादसीनिः सहिता सीता मुक्ता, प्रमुदितो रावणश्च स्वधामागात्. ॥ इति ।
श्रीमत्तपागचे नट्टारकश्रीहीरविजयसूरिराज्ये श्राचार्यश्रीविजयसेनसूरियौवराज्ये पंडितश्रीदेवविजयगणिविरचिते गद्यबंधे श्रीरामसरित्रे सीताहरणो नाम पंचमः सर्गः समाप्तः ॥ श्रीरस्तु ॥
१
॥अथ षष्टः सर्गः प्रारम्यते ॥ श्तश्च रामचंडो धनुर्नादं बितन्वानो यत्र लक्ष्मणो वर्तते तत्रागात्. राममायांतं विलोक्य सौ. मित्रिरित्यभ्यधात, नो आर्य! त्वमार्यामेकाकिनी मुक्त्वा कथमत्रागाः? राम नवाच तव सिंहनादेनाहूतो विरह विधुर शहागां लक्ष्मण ऊचे हे बांधव ! सिंहनादो मया नाकारि, त्वया स कथं श्रु. तः? नूनं वयं केनापि वंचिताः, त्वं शीघमार्यासमीपे याहि? सिंहनादस्य किंचिदपि कारणं वर्तते, अतो हे बांधव ! त्वं शीबूं वज? अरीन् हत्वाहमपि समेष्यामोत्युक्तो रामचंः सीतापवित्रिते नट जे समागात, तत्र सीतामपश्यन् नमी पतितो मूर्गमगमत् . पुनलब्धचैतन्यो राम इतस्ततो ब्राम्यन प्रस्फुरतं कंगतप्राणं जिनपद जयायुपक्षिणं दृष्ट्वापबत्, जो जटायो! क सीता? जटायुनोक्तं राव.
For Private And Personal Use Only