________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
राम- णस्तां हृत्वा गतः, अहं पृष्टे धावितः खप्रहारेण छिन्नपदो चूमौ पतितः, अथ मह्यं त्वं नमस्कार
देहि? ततो रामस्तस्मै परलोकाध्वशंबल परमेष्टिनमस्कारं ददौ. ततः स जटायुम॒त्वा नमस्कारप्रना
वान्माहेंद्रदेवलोके देवोऽनवत. रामः सीतामन्वेष्टुं तस्यामेवाटव्यामितस्ततो बबाम. शश्च रामानु १ए
जो वैरिन्निः सह युध्यमानोऽनेकान विद्याधरभटान निघ्नन विद्रावयन समुहं मंथान व मनन्नास्ते.
अत्रांतरे त्रिशिरनामा लघुबांधवो स्वज्येष्टबांधवं खरमवोचत, हे बांधवानेन नृचरेण सह तव कः संग्रामः ? तव सहदैः सह संग्रामः श्रेष्टः, कोऽयं नृचरः? एवं तत्समर्थवचनं लक्ष्मणेन यावता श्रुतं, तावता त्रिशिरविद्याधरो लदाणेन बाणेन हतो मृतः. ततस्तत्सैन्यमपि भमं, परं खरविद्याधरः पुत्रवधानातृवधाच भृशं युयुधे, तदा पाताललंकेशश्चंद्रोदरनृपात्मजो विराधः सर्वसन्नाहिंसैन्ययुतः समाययौ, विराधो रामसोदरं नत्वा बनाये हे स्वामिन्नहं तव सेवकोऽस्मि, एते खरादयश्च मम श. त्रवः, यतो मम पितरं चंद्रोदराख्य निर्वास्यामी रावणपत्तयः पाताललंकां जगृहुः, तव साहाय्याच मम पाताललंकाराज्यं समागमिष्यति, यतस्त्वं मम स्वामी, रणाय च ममाझां समादिश? केडमी वराकाः खरादयः? इत्युक्त्वा यावता स युष्सकोऽभवत्तावता लक्ष्मणोऽवोचत, हे विराधाद्यप्रभृति
For Private And Personal Use Only