________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
राम- ते स्वामी श्रीरामः, परं मया तव पाताललंकाराज्यं दत्तं, अहं तवोपकारं करिष्ये, यया तब पाता.
ललंकाराज्यं भविष्यति, महाप्रसाद इत्युक्त्वा स खरेण समं युद्धं करोतिस्म. अय लक्ष्मणसमीपे विराधं दृष्ट्वा खरो धनुरारोप्य सदमणमब्रवीत, रे लदमण! रे शंबूकघातक! रे त्रिशिरवधक! वराकेणानेन विराधेन सख्या सह त्वां परालोकाध्वनिनं करिष्ये, तत् श्रुत्वा सौमित्रिरुवाच जो खर! तव पुत्रत्रातृमिलनेा चेदस्ति, तर्हि संग्रामे सऊो नव ? यथा तव मनोरथं पूरयामि, तव सूनुस्तु मया क्रीडया पादघातेन कुंथुवछतोऽस्ति, रे मूढ! तत्र मे पौरुषं नास्ति, अधुना यदि त्वं खं सु. नटं मन्यसे तर्हि ते मनोरथं पूरयिष्ये, सऊो शव ? तव शरीरेण कीनाशं प्रीणयामि.
तत श्रुत्वा खरः खरवत्पूत्कारं कुर्वाणो दंतीव गिरिसानुनि बदमणे प्रहर्तुमारेने, लक्ष्मणोऽपि तीदणैः कंकपत्रैम्बरमाबादयामास. एवं तयोः खरलदमणयोनयंकरो गरीयान् संगरोऽजायत देवदा नवयोखि. एवं तयोः संग्रामे जायमाने खरखधे कालक्षेपं ज्ञात्वा लजितो लक्ष्मणः खरमूर्धानं क्षु. रप्रेणाविदत्, दणात वातरं ज्ञात्वा तथैव खरलघुजाता दूषणः संग्रामसको बनुव, सोपिलदम णेन ससैन्यः संजघ्ने वनवतिना कुंजरयूथ श्व, ततो खदमणो जितकाशी खरदूषणसैन्यं हत्वा वि.
For Private And Personal Use Only