SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- व्याकुलासीत. तदा तं रथस्थं कृतांतवदनं साश्रुनयनं म्लानमुखं च वीक्ष्य सीतावदत, रे कृतांतव. चरित्रं दन ! त्वं सशोकः कथं दृश्यसे? कृतांतवदनोऽप्यूचे हे मातरहं उर्वचनं कथ वच्मि ? सीतयोक्तं किं तदुदुर्वचनं ? पुनः स प्रोवाच हे देवि! त्वं देवेन दूषिता, तवोपरि दैवं रुष्टमस्ति, तव दुर्दशा ३१२ च समायाता, यतो रादसावाससंवासापवादालोकन्नीत्या च रामेण वं मुक्तात्र जीषणे वने, लक्ष्मणेन निषिछोऽपि रामो न मन्यतेस्म. तत्कार्यार्थ चाहं समादिष्टोऽस्मि, हे देवि! किमहं करोमि कथयामि वा ? हे देवि! त्वमथ स्थादवतर? तवचनं निशम्य सीता मूर्बिता मौ पतिता, मृतेव च सा कृतांतवदनेन दृष्टा. ततो नृमौ पतितां तां सीतां मृतां मत्वा धिग्मां सेवाजी विनं स्वामिकार्यकर. स्वामिनावि म मेदृशं कार्य समादिष्टं, याः किं विष्यति, एषा च कथं जीविष्यतीति नयात्सोऽपि भृशं रुरोद. सीतापि शीतलवातोपचौरलब्धसंझा विलापानकरोत्, पुनर्मुर्बिता पुनश्च लब्धचेतनैवंविधा सा सी ता कृतांतवदनेन दृष्टा. दणेन स्वस्थीच्य सा कृतांतवदनंप्रत्युवाच नो कृतांतवदन! अयोध्येतः कि| यदृरेऽस्ति ? सोऽन्यधात हे मातरनया पृचया किं ? अथ रामस्त्वां सर्वथा नांगीकरिष्यति, हे सी. । For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy