________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
रामः कृतांतवदनं सेनानीमाकार्यावदत् . नो कृतांतवदन! एनां गर्भवतीमवि सीतां रथे समारोप्यारण्ये चरित्रं
मुंच? अत्रार्थे त्वया पुनः किंचिदपि न वाच्यं. तदा लक्ष्मणः प्राह यथा-पतित्वा रामपादेषु ।
बनापे सदमणो रुदन ।। सीतादेव्या महासत्या-स्त्यागोऽयमुचितो न हि॥१॥ नातःपरं त्वया ३११
वाच्य-मिति रामेण जाषिते ॥ नीरंगबन्नवक्रोडगा-सौमिविः स्वगृहं रुदन ॥ ५॥ रामः कृतातवदनमूचे हे कृतांतवदन ! सम्मेतयात्रामिषेण सीतां रथे समारोप्य महाकांतारे मुंच? श्रयैतदर्थे पुनस्त्वया न पृष्टव्यं.
कृतांतवदनस्तथेत्युक्त्वा सीतासमीपे गत्वोवाच. हे मातः सीते! श्रीरामः संमेतशिखरयात्रायै चलितः, तवापि पूर्व यात्रामनोरथोऽनवत् , अथ तन्मनोरथं त्वं शीघं पूरय ? स्पंदने च समारोह ? हर्षिता सीता स्नानमज्जनादिकं कृत्वा रथे समारूढा मृहृदया तेन कृतांतवदनेन नीयमाना पथि चचाल. मार्गे गबन दुनिमित्तैर्वार्यमाणोऽपि कृतांतवदनः सीतासहित एकां नीमाटवीं प्राप, सा चा. टव्यनेकोत्कटवृदविविधव्यालशार्द्वलकंकालवेतालक्षेत्रपालशाकिनीमाकिनीयोगिनीरादसगांधर्ववि द्याधरखेचरनृतप्रेतपिशाच निलशवरतस्करशंबरशरनकासख्याघशृगालवृकशूकरसर्पमृगशशघूकादि
For Private And Personal Use Only