________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- निःशब्यो जातः, सा च चंडवा शक्तिनिरगाहस्युः परगृहादिव. तत्कालं व रूदवणोऽहं जातः, म. चरित्र या विस्मितचेतसा तव भ्राता जरतः पृष्टो यथेदं गंधांबु नवता कुतो लब्धं ? येनाहं निःशब्यो जा. तः, इति मया पृष्टो भरतोऽवोचत . जो विद्याधरेंद्र ! गंघांबुमाहात्म्यं शृणु ?
एकस्मिन् दिने गजपुरनगराहिंध्यनामा मार्थवाह हान्यागात, तस्य सार्थवाहस्यैको महिषो. ऽतिनारात् त्रुटितो मार्गेऽपतत् , तन्नगरवासिनः केचिलोकाः पतितमहिषमर्ध्नि पादं विन्यस्य नगर मध्ये संचेरुः, स महिषः शुनध्यानेनाकामनिर्जरया च मृत्वा पवनपुत्रो नाम्ना वायुकुमारो देवो जातः, तेन च तत्रावधिज्ञानं प्रयुक्तं. स्वपूर्ववं दृष्ट्वा स नगरलोकोपरि कुपितः, कुपितेन च तेन तत्र पुरे जनपदे ग्रामे च सर्वत्र नानाविधो व्याधिर्विकुर्वितः, स व्याधिश्च सर्वत्र प्रसरितः, परं मम मातुलनगरे कौतुकमंगलानिधे पुरे द्रोणमेघनरेंराज्ये स व्याधिन प्रसरितः. तदा मया पृष्टं चो मातुल ! तव राज्येऽयं व्याधिर्यन्न प्रसरितस्तस्य किं कारणं? एवं मया पृष्टः स डोणमेघनरेंद्रोऽवद. त्, मम जार्या प्रियंकरानिधा. सा च कर्मवशत आधिव्याधिवाधिता नृत्. परं गर्नप्रनावात्सा राझी व्याधिना मुक्ता नोरोगा च जाता, क्रमेण तया राश्या पुत्री प्रसूता, तस्याश्च विशट्येति नाम द.
For Private And Personal Use Only