________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम इति सिंहोदरवजूकर्णकथानकं ।।
. तत्र निर्जले देशे रामलक्ष्मणौ सीतासहितौ कस्यचित्तरोस्तले विश्रांतो, तदा विपासाकुला चरित्रं
सीता जलं मार्गयतिस्म. तदा रामाइया सौमित्रिर्जलमानेतुमगात. इतस्ततो वने व्रमन् स एक १५५ सरोवरं दृष्ट्वा हृष्टः, यतः-निंबचंपकवटोबरपाटलै-लिंबुजंबू मुचकुंदपिष्पलैः ॥ दाडिमीकदलीचंद
नांबुजैः । शाखिनिश्च कलितं महासरः ॥ १।। गंजीरं सरसं स्वळ । सद्वृत्तं सत्वशोभितं ॥ दृष्टं सरोवरं तेन । तत्रैकं साधुचित्तवत् ॥ ५॥ दृष्टं सरोवरं रम्य-मनेकांगोजमंडितं ।। दूरादानंदज नकं । वयस्यमिव वचनं ॥ ३ ॥ तत्सरो दृष्ट्वा हर्षितो लदमणो यावत्सरोवरमध्ये याति तावता कूबरपुराधीशः कल्याणमालानिधो राजा लक्ष्मणेन दृष्टः, तेनापिलदमणो दृष्टः. अथ लक्ष्मणं दृष्ट्या स्त्रीवत्स कामचेष्टां कर्तुं लमः, यथा-द्वाविंशती रामाणां विकारेंगितानि, यथोच्चैर्निष्टीवनं, सानुरागनिरीक्षणं, श्रवणसंयमनं, बालस्यमोटनं, मुद्रिकाकर्षणं, गुप्तांगदर्शनं, प्रजल्पने हसनं, स्तनपी. मनं, भूषणोत्पाटनं, नूपुरोत्कर्षणं, कर्णकंम्यनं, केशप्रसारणं, चरणसंयमन, नखविलेखनं. परिधान | संयमन, निःश्वासोत्वसनं, मुहुर्तृगणं, बालालिंगनं, बालमुखचुंबनं, प्रियाश्लेषणं, अतिक्रांतप्रेषणं.
For Private And Personal Use Only