________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kalassagarsur Gyanmandir
रामः शनप्रदा स्मारूपा । दिनरात्रिविधायिनी वजोदरी समाष्ट्रिदर्शनी अजरामरा॥३॥शनि स्त्रिं लस्तंनिनी तोय-स्तंनिनी गिरिदारिणी॥ अलोकिनी तु वह्निर्हि । घोराधारा तुजंगिनी ॥ ४ ॥
वारुणा भुवनावंध्या । दारुणी मदनाशिनी ॥ नास्करी रूपसंपत्ति-राशानी विजया जया ॥५॥ वर्धिनी मोचनी चैव । वाराही कुटिलाकृतिः॥ चित्रोद्भवकरी शांतिः। कौबेरी वशकारिणी ॥६॥ योगेश्वरी बलोत्साही। चंमाली विप्रथर्षिणी ॥ दुर्निवारा जगत्कंप-कारिणी जानुमालिनी॥७॥ एवमाद्या महाविद्याः। पूर्वसुकृतकर्मणा ॥ स्वल्पैरेख दिनैः सिघा । दशास्यस्य महात्मनः ॥जा अष्टन्निः कुलकं ॥ समृधिनी १ जूनिणी १ सर्वापहारिणी ३ व्योमगामिनी ४ इंद्राणी ए चैताः पंच विद्याः कुंनकर्णस्य सिघाः. सिघार्था १ शत्रुदमनी निर्व्याघाता ३ खगामिनी ४ चेति च. तस्रो विद्या बिन्नीषणस्य सिघाः. ततो जंबूहीपाधिपो दशमुख तमयामास, यथा ममापराधं दम्य तामित्युक्त्वा स तत्रैव वने स्वयंप्रनानाम्नी नगरी दशमुखकृते कृतवान्, तत्र रावणस्य राज्य संस्थाप्य स्वस्थानं गतोऽणाढिकनामा स सुरः. यथ रावणं विद्यासिकं विज्ञाय तन्मातापितरौ सकलप. रिवारपरिवृतौ तत्रैयतुः, तैश्च महामहश्चके । सोदरास्ते बयोपि हि ॥ मानिताः पूजिता बाढं। पु.
For Private And Personal Use Only