________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम मिन्मयि कृपां विधाय सौम्यदृष्ट्या विलोकय ? कायोत्सर्गच पारय ? इति श्रुत्वा मुनिना कायोत्सचरित्रं
गै पारयित्वा वेगवत्या धर्माशीर्दत्ता. सापि स्वस्थचित्ता श्राधधर्म गृहीत्वा श्राविका नृत्वा वगृहं
गता. लोकोऽपि तथैव तं मुनिं पूजयतिस्म. मुनिरपि विहरनन्यत्र ययौ. अथ तां वेगवतीं विप्रपु ३४ए
त्रीमुद्यौवनां दृष्ट्वा शंभूपतिर्ययाचे. वेगवतीपिता श्रीनृती राजानंप्रत्युवाचाहं मम पुत्रीं तुन्यं मिथ्याशे न दास्ये. राझोक्तमहं बलात्कारेणादास्ये.
श्युक्त्वा शंनुः श्रीति निहत्य बलात्कारेण वेगवती गांधर्व विवाहेन विवाहयित्वा बलात्कारेण बुलुजे. तदा तया राज्ञः शापोऽदायि यदहं नवांतरे ते वधाय नृयासं. तवचनं श्रुत्वा राझा सा वेगवती विसृष्टा, प्रोक्तं च याहि तत्र यत्र तव रोचते. एवं राझा विसृष्टा सा वेगवती साधुसमोपे गत्वा दीदां लात्वा पूर्णायुर्ब्रह्मदेवलोके गता. ततश्च्युत्वा शंनुजीव-रदोनाथस्य मृत्यवे ।। निदानवशतो जज्ञे । सीतेयं जनकात्मजा ॥ १ ॥ पूर्वनवे सुदर्शनमुने बैगवत्या विप्रपुत्र्याः कलं. कोऽदायि, तेन पापेनास्याः सीताया लोकेन कलंकोऽदायि. यतः-यो नूतन्योऽजयं दद्या-दू. तेज्यस्तस्य नो भयं ।। याग्वितीर्यते दानं । तागासाद्यते फलं ॥ १ ॥ तिवयरो न पनसो।
For Private And Personal Use Only