________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
३४४
राम-ल्यां पुत्रत्वेनोत्पन्नः श्रीवृतिनामा. श्रय सीताभक्कथा कथ्यते-गुणवत्यपि नवं भ्रांत्वा श्रीजूतेः । चरित्रं
पुरोहितस्य सरस्वतीकुक्षिसंनवा वेगवतीनाम्नी पुत्री जाता, सा चोद्यौवनकस्मिन् दिने प्रतिमास्थितं मुनि जनैः पूज्यमानं स्तूयमानं च वीक्ष्य सोपहासमदोऽवदत, अहोऽयं साधुर्महेलया सार्ध की. डन्मया दृष्टः, नो जनाः! यूयममुं मुनिं कथं वंदध्वं? तचः श्रुत्वा सर्वोऽपि खोको मुनिंप्रति मं. दादरो जातः. सोबपि ऋषिस्तद् ज्ञात्वैवमन्निग्रहमग्रहीत, यावत्कालं ममायं कलंको नोत्तरिष्यति तावत्कालं मे कायोत्सर्ग इत्यनिग्रहं गृहीत्वा स कायोत्सर्गेणास्थात्. तदैव शासनदेवीप्रनावावेगव. तीमुखं भ्रमरपत्रवर्णाभं श्यामं जातं. एवं तस्याः श्यामं मुखं दृष्ट्वा पित्रा पृष्टं हे पुत्रि! तव मुख केन हेतुनेदृशं जयंकरं जातं? तयोक्तं साधुनिंदातो ममेदृशं मुखं जातं. तदा पिता पुत्री भृशं निनर्सिता यथा हे पुत्रि! त्वया किं कृतं ? साधुनिंदातस्तव महादुःखं नविष्यति, अतस्त्वं याहि सा धुसमीपे, गत्वा च सर्वलोकसमदं कथय ? यथा मया साघोरसत्यः कलंको दत्तः, अयं तु पुण्यवा. निष्कलंको धर्ममूर्तिश्चास्ति, मया पापिन्या त्वस्य मुधा कलंकोऽदायि, तत्पन्नावाचाहं श्याममुखी जाता. तत श्रुत्वा सापि तत्र गत्वा सर्वलोकसमदं तथैवोवाच यथा पित्रा शिक्षितं. अथ हे स्वा.
For Private And Personal Use Only