SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir चरित्रं राम मे खलु । दव राज्यमिदं प्राज्यं । त्वया दत्तं ममापि यत् ॥ १ ॥ इत्युक्त्वा पद्मरुचिना । सदैव वृषध्वजः ॥ विजहाराकृत द्वेषोऽपालयत श्रावकव्रतं ॥ २ ॥ श्रावकत्वं चिरं सम्यक्पालयित्वा विपद्य च ॥ ईशाने कल्पे जज्ञाते । तौ देवौ परमर्द्धिकौ ॥ ३॥ ३४३ इतश्च पद्मरुचिश्रेष्टिपुत्रजीवस्ततयुत्वा वैताढ्य पर्वते नंदावर्तनगरे नंदीश्वरराज्ञः कनकाजानाम्यां पट्टराइयां पुत्रो जातो नयनानंदनामा, क्रमेण राज्यं भुक्त्वा परिवज्यां च लावा माहें त्रिदशोऽवत. ततयुत्वा प्राविदेहेषु क्षेमायां नगर्यो विपुलवाहनस्य राज्ञः पद्मावत्यां पत्न्यां श्रीचंद्रनामा कुमारोऽनृत्. क्रमेण राज्यं भुक्त्वांते परिव्रज्यां गृहीत्वा ब्रह्मलोके इंद्रोऽभूत् ततश्युत्वा त्वं प झनामा रामेत्यपरनामा च महाबलो बलनो जातः. वृषभध्वजराजपुत्रजीवश्चैष वालिजाता सुग्रीवनामात्. ॥ इति श्रीरामचंद्र सुग्रीवयोः पूर्वजवकथानकं ॥ यथ श्रीकांत वसुदत्तयोः संबंधः कथ्यते यथा -- श्रीकांतजीवो वसुदत्तेन हतो मृत्वा वं ब्रां त्वामृणाल कंदपत्तने वज्रबुराको हेमवती राशी कुदयुद्भवः शंटनामा राजपुत्रो जातः वसुदत्तोऽपि श्रीकांतेन हतो मृत्वा नवं जांत्वा तत्रैव नगरे तस्यैव राज्ञो विजयस्य पुरोधसो रत्नचूडाख्यायां प For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy