________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चस्त्रिं
राम धां विपीलिका हंति । यूका कुर्याऊलोदरं ।। कुरुते मक्षिका वांति । कुष्टरोगं च कोलिकः ॥१॥
कंटको वा रुषं च । वितनोति गलव्यथां ॥ व्यंजनांतर्निपतितः । तालु विक्ष्यति वृश्चिकः ॥५॥
विलमश्च गले वालः । वरनंगाय जायते ॥ इत्यादयो दृष्टदोषाः । सर्वेषां निशि चोजने ॥३॥ ३४१
नैवाहतिर्न च स्त्रानं । न श्राई देवतार्चनं ॥ दानं वा विहितं रात्रौ । जोजन किं विशेषतः ॥ इत्याद्युक्त्वा मुनिना चोधितो धनदत्तः श्रावकीय क्रमेणायुःपर्यते मृत्वा सौधर्मदेवलोके त्रिदशोऽनवत, ततश्युत्वा महीपुरे नगरे मेरुनंदनस्य व्यवहारिणो धारिण्यां सहचारिण्यां स पद्मचिना. मा श्रेष्टिपुत्रो जातः, परं साधुसंसर्गात् श्रावकोऽन्नवत् , स पद्मरुचिरेकस्मिन दिने वस्त्राद्यसंकृतोऽश्वा. रूदः स्वेछया गोकुखं गन्मार्गे पतितं मरणतत्परं वृषनमेकमलादीत् , तं दृष्ट्वा स पद्मरुचिः श्रेष्टि. पुत्रोऽश्वादवरुह्य तस्य वृषन्नस्य कर्णमूले पंचपरमेष्टिनमस्कारं ददौ, तत्पनावात्तनगराधिपश्रीदत्तराज्ञः वृषध्वजानिधः स कुमारोऽनवत् . स च स्वयं नगरे जमन्नन्यदा तां जरवृषननुवं दृष्ट्वा जातिस्मरणं लेने, ततोऽसौ वृषध्वजकुमारस्तत्र जुम्यां श्रीऋषनदेवचैत्यमकारयत्, तचैत्यैकन्नित्तौ मर्तुकामं वृषन्न तत्काते नमस्कारदायिनं पुरुषं, तत्समीपे च सपर्याणमेकं तुरंगममालेखयामास, तत्र चारदकपु.
For Private And Personal Use Only