________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम नायते? बहुक्तोऽपि पापः किं पुण्यमाचरति? दुग्धधौतोऽपि काकः किं हंसायते? सुपुष्टोऽपि श्वानः
किं सिंहायते? सुष्टूपचितोऽपि खरः किमश्वायते ? सुघटितोपि काचः किं वैसूर्यमणिलीलां वह चरित्र
ति? ईकुरसैः सिक्तोऽपि निंबः किं डादाफलानि सूते? सम्यगुत्तेजिनावि रीरी किं सुवर्णबायां बि. २४१
नर्ति ? सुसंस्कृता थपियवाः किं शालिलीलामाकलयंति? सुपूजितोऽपि खलः किं सऊनायते? एवं बहकथितोऽपि रावणः किं सुजननावं शजते? इत्याद्यैर्मिष्टवाक्यैः सत्योक्तिन्तिः श्रीरामचंई बिन्नीषणस्तुतोष. श्रीरामोऽपि बिनीषणं तथा सुग्रीवं भ्रातृवदह मेने. क्रमेण रामलक्ष्मणौ बिन्नीष.
सुग्रोवाद्यैः परिवृतौ गगनाध्वना गती हंसद्वीपे समागतो. तत्र हीपेऽष्टौ दिनान्यतिवाह्य सर्व सै. न्यं च सजीकृत्य निःस्वाननिनादैर्दिशो बधिरयन् विद्याधरैः परिवृतः श्रीरामो लंकांप्रत्यचालीत्. क्र. मेण रामः ससैन्यो रणसऊः स्थेमपर्वते गत्वा विंशतियोजनी पृथ्वीमाबाद्यावतस्थे. तदा दशकंधरसैनिका हस्तप्रहस्ताद्या सदसाः संग्रामसज्जा बवुः, यथा
केचिन्मत्तेनसंवा]-रपरे वाहवाहनः ।। शार्दूलवाखैरन्ये तु । खरवायै स्थैः परे ॥ १ ॥ कुबेवाहनैः केचिन्मे षैः केचित्तु वह्निवत् ॥ यमवन्महिषैः केचि-केचिऽवतवष्यैः ॥ ॥ वि.
पणं तथा सुगर इत्याद्यमिष्टातोऽपि खलः
For Private And Personal Use Only