________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
राम- मानैर्देववत्केचि-त्प्राः समरकर्मणि || नत्पत्य युगपदीराः । परिवतर्दशाननं ॥ ३ ॥ त्रिनिर्विशे. चविषकं ॥ रोषारुणादः सन्नह्य । विविधायुधपूरितं ॥ अध्यास्त स्पंदनं रत्न-श्रवाः प्रथमनंदनः ॥४॥
कुंभकर्णः शूलपाणि-देडपाणिरिवापरः ॥ नपेत्य दशकंठस्य । समजुत्पारिपार्श्विकः ॥ ५॥ तथे. दजिन्मेघवाहनौ रावणस्यापरी दोर्दमाविवाग्रे तस्थतुः. एवमन्येऽपि रावणकुंचकर्णयोस्तनया दोष्मं. तः कोटिशः शुकसारणमारीचिसुंदरादयः संग्रामशूरा अन्येयुः. अदौहिणीनां सहस्रैः परिवृतो लंकापुर्या निर्गत्य स्थेमपर्वताभिमुख दशाननः प्रचचाल. कथं नृता रावणसैन्यकाः? यथा-शाइल केतवः केचित् । केचिरजकेतवः । व्याघोरुकेतवः केचित् । केचित्करटिकेतवः ॥ १ ॥ मयूरकेत वः केचित । केचित्पन्नगकेतवः ॥ मार्जारकेतवः केचित् । केचित्कुर्कुटकेतवः ॥ २॥ कोदंगपाणयः केचि-केचिन्निस्त्रिंशपाण्यः ।। मुपंढापाणयः केचि-केचिन्मुद्गरपाणयः ॥ ३॥ त्रिशूलपाणयः केचि-केचित्परिघपाणयः ।। कुवारपाणयः केचि-केचित्तु प्रासपाणयः ॥ ४ ॥ विपदवीरान वृएवंतो । नामग्राहं मुहुर्मुहुः ॥ दशास्यवीराश्चतुरा । विचेरू रणकर्मणि ॥५॥ पंचनिः कुलकं ॥ वैताव्यस्येव सैन्यस्य । प्रथिम्नाबाद्य मेदिनीं ॥ पंचाशद्योचनान्यस्था-डावणो रणकर्मणि ॥६॥
For Private And Personal Use Only