________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सप्तातर्खदाश्च पदातयः
। मगहव हो परिमाकाहणीसहस्सं । वंति
राम घटी कोट्यश्चतुःसप्ततिर्खदाणि अशीतिसहस्राणि स्थानां, हस्तिनामप्येवं संख्या ज्ञेया. पाविंश.
तिकोट्यश्चतुर्विशतिर्खदाश्चत्वारिंशत्सहस्रास्तुरंगमाः. विचत्वारिंशत्कोट्यश्चतुःसप्ततिर्खदाश्च पदातयः,
इति रावणचतुरंगवलसंख्या. यतः-अकोहिणीसहसं । हवंति चत्तारि बहु जिद्दिछा ।। रावणव. २४३ लस्स एवं । मगहवश हो परिमाणं ॥ १॥ रामसैन्यपरिमाणं यया
अकोहिणीसहस्सं । ककं चित्र वानराण सवाणं ॥ मामंडण सहिछ। जणि चतुरं. गसिन्नस्स ।। १॥ स्वनायकान प्रशंसंतो। निंदंतः परनायकान् ।। परस्परं चाक्षिपंतः । कथयंलो मिथोऽनियां ॥ ५॥ अस्त्राण्यस्त्रैर्वादयंतः । करास्फोटपुरस्सरं ॥ रामरावणयोः सैन्या । मिमियुः कांस्यतालवत् ।। ३ ।। युग्मं ॥ गब गब? तिष्ट तिष्ट? इति ब्रुवाणाः सुजटा भृशं शुशुः . अहो वासुदेवप्रतिवासुदेवयोः सहजं वैरं, यथा नकुलसर्पयोः, जलवैश्वानरयोः स्वजनदुर्जनयोः, देवदैत्ययोः. सारमेयमार्जारयोः. सिंहगजयोः, व्याघ्रगावोः, काकधूकयोः, पंमितमूर्खयोः, पतिव्रतास्वैरिण्यो
श्च तथा लक्ष्मणरावणयोः सहजं वैरमिति, अतश्च तो युयुधाते, यथा-खिऊर्मियो घातनमै-र्वे | गात्कृत्तैश्च मौलिन्निः ।। नबलदिरखन्नाना-केतुराद्देव खं तदा ॥ १ ॥ सुनटा मौरैर्घातै-झेठ
For Private And Personal Use Only