________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- यंतो हिपान मुहुः ॥ चंडकंदुकिनी क्रीमां । तन्वाना व रेजिरे ॥२॥ कुवारघातैराचिन्ना । नचरित्र टानामपरैर्भ टैः ॥ पंचशाखाः पततिस्म । कुमशाखा श्वानितः ॥३॥ वीराः शिरांसि वीराणां । जि.
स्वा मौ प्रचिदिपुः ॥ बुभुदिताय कीनाशा-योचितान कवलानिव ॥४॥ रदसां वानराणां च । युके तस्मिन् महौजसा ॥ दायादानां धनमिव । जयः साध्योऽनवञ्चिरं ॥५॥ चिरं प्रवर्तमाने च । समरे तत्र वानरैः ॥ अनंजि राक्षसबलं । गजेंखि काननं ॥ ६ ॥ एवं तयोः संग्रामे राक्षसबले जमे रावणसुजटौ हस्तप्रहस्तनामानौ रावणजयकांक्षिणी वानरैः सह योधुं समुद्यतौ. अथ वानरसैन्याद्रामजयकांक्षिणी नलनीलौ महाकपी संमुखीनावुदस्थानां, हस्तो रादमो नलवानरेण सह योध्धुमुपतस्थे. प्रहस्तश्च नौलवानरेण सह योध्धुमुपतस्थे. तो दावपि रथिनी, हावपि शस्त्रयापृतकरी. हावपि धन्विनावतां. दाणं नले दणं हस्ते-ऽनृतां जयपराजयौ ॥ तद्रलांतरमझायि । न तत्र निपुणैरपि ॥१॥ एवविधं युद्धं कुर्वाणा नलहस्तौ परस्परं युध्वावसरं लब्ध्वा नलोऽविहस्तो हस्तशिरः क्रुछा कुरप्रेणाविदत, तथा प्रहस्तशिरो नीलोऽप्यविदत. तदा नलनीलयोरुपरि दे. | वैः कृता पुष्पवृष्टिरनृत् , वानरसैन्ये च जयजयारखो जातः, रावणसैन्ये च हस्तप्रहस्तयोर्निधनं गतः ।
For Private And Personal Use Only