________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्र हर्षित
राम- लांगदाः कन्यासहस्रयुतविशव्यां विमाने समारोप्य रामसैन्ये समागताः. प्रत्यागतं हनूमंतं वीक्ष्य
हर्षिताः सर्वेऽपि सैनिकास्तान् प्रशंसंतिस्म, धन्या एते त्रयोऽपि ये स्वामिकाये कृत्वा त्वरितमेव स.
मायाताः, ति प्रशंसां कर्णान्यां शृएवंस्तत्सहितो हनूमान् श्रीरामं बनाषे, हे स्वामिन्नेषा विश२६५ व्या, रामो विशव्यांप्रत्यवोचत हे विशव्ये! त्वं स्नानं कुरु ? यथा तव स्नाननीरेण लक्ष्मणो स.
ो नवति, तया कन्यकया विशल्यया चिंतितमहोऽहं यस्य पाणिग्रहणं करिष्यामि तस्य शरीरे मम स्नाननीरं कथमनिषिंचामीति विचिंत्य तया पाणिना स्पृष्टो लदमणस्तत्दणादेव विशल्यो जातः, निर्गता चामोघविजया शक्तिः, सा शक्तिश्च विशव्याप्राग्जवतपस्तेजः सोढुमशक्ता लदम
शरीरान्निर्गता, ततो निर्गतमात्रा गगने समुत्पतंती स्वेडया यांती सा समुत्पत्य हनूमता श्येनेन चिटिकेव धृता, अमोघविजयोचे जो हनूमन् ! न मे कश्चिद्दोषः, अहं प्राप्तिभगिनी धरणेंण रा. वणाय दत्ता, रावणेन लदमणंप्रति मुक्ता, अहं च किं करोमि? मम को दोषः ? देवतारूपाहं य. कश्चित्कारापयति तत्करोमि, मां मुंच? यथा स्वस्थानं यामीत्युक्ते सा हनूमता मुक्ता स्वस्थानं ग. तालकतेव, सा विशल्यापि भूयोन्यः पाणिना लक्ष्मणं पस्पर्श, गोशोर्षचंदनेन शनैश्च विलि.
For Private And Personal Use Only