________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
१३६
राम- दाहं त्वं मास्मकृथाः. तद्देववचोयुक्त्या रनमाली नंदननाम्नि स्वनंदने राज्यं न्यस्य वृक्षपुत्रेण सूर्यः ।
जयेन दशरथजीवेन सह व्रतमाददे तिलकसुंदराचार्यसन्निधौ. ततस्तो हौ पितापुत्री संयमं प्रपाब्य महाशुक्रेमरोत्तमाववृतां, ततः सूर्यजयो राजा वं दशरथो जातः, रत्नमालीच प्रच्युत्यायं राजा जनको जातः, नपमन्युस्तु जनकलघुनातायं राजा कनको जातः. नंदिवर्धनजम्मनि यो नंदिघोषः पितात् स नंदिघोषः संयमं प्रपाव्य ग्रैवेयकं गतः, ततश्युत्वाहं सत्य तिर्नामा मुनिर्जातः. एवं मुनिनोक्ते जातसंवेगो राजा दशस्योऽयोध्यायां नगर्या निजमालयं जगाम. इति दशरथ्यजनकस त्यतिमुनिपूर्वनवकथा ॥
अथ संसारपराङ्मुखो दशरयो राजा सुतान् मंत्रिणो महामंत्रिणश्चाहूय सुधामधुरया गिरा सर्वाश्च संभाष्य दीदाग्रहणाय पप्रब, नो मंत्रिणोऽहं संसारविमुखो दीदां गृहीष्ये, रामचंद्राय च राज्यं नवतु, तावता भरतो नत्वा बनाषे, हे ताताहमपि त्वया सह सर्वविरतिं समुपादास्ये, त्वांवि. नाहं गृहे नैव स्थास्ये. तदा कैकेय्या चिंतितमहोऽतः परं निश्चितमहं निर्वाण विष्यामीति विचिं. त्य सा-दशरथनृपं प्रत्यूचे, हे स्वामिन् स्मरसि? यस्त्वया स्वयंवरोत्सवे सारथ्यकर्मणि मह्यं वरो द.
For Private And Personal Use Only