________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kalassagarsun Gyanmandir
राम त्तरशतकाव्यर्जिनमस्तवीत्, यथा-अनध्ययनविहांसो । निर्डव्यपरमेश्वराः ॥ अनलंकारसुनगाः।। चरित्रं पातु युष्मान जिनेश्वराः॥१॥ ये देव जयतः पादौ । नवत्पादाविवाश्रिताः ॥ ते लग्नतेऽमुतां
भव्याः । श्रियं त श्व शाश्वती ॥२॥ कलेव चंद्रस्य कलंकमुक्ता । मुक्तावलीवोरुगुणप्रपन्ना ॥ ३६
जगत्त्रयस्यान्निमतं दधाना । जैनेश्वरी कल्पलतेव मूर्तिः ॥ ३ ॥ एवं तीर्थनायान्नमस्कृत्य स नित्यालोकपुरे गतः. तत्र रत्नावलीमुहाह्य पुनरसौ खंकायामागतः. वालिमुनिरपि निर्मलं संयम पा. लयन घनघातिकर्मदयतः केवलझानमाप्तवान, सुरासुरैरपि तस्य केवलमहिमा चके. वालिकेवब्यपि धर्मोपदेशं ददौ, यथा-धम्मेण कुलं पत्त। धम्मेण य दिवरूयसंपत्ति ॥ धम्मेण धनसमिछ। धम्मेण सुविछडा कत्ति ॥१॥ धम्मेण विण जश चिंति-श्राई खमंति जीव सुकाइं॥ ता तिहुयणमि सयले । कोवि न दुस्किन हुका ॥॥ निर्दतः कस्टी हयो गतजवश्च विना श. वरी। निर्ग, कुसुमं सरो गतजलं छायाविहीनस्तरुः ॥ रूपं निलवणं सुतो गतगुणश्चारित्रहीनो यति-निर्देवं वनं न राजति यथा धर्म विना मानवः ॥३॥ श्यादिधर्मदेशनां कृत्वा सिघानं| तचतुष्को वालिमुनिर्मोदमगमत्. ॥ इति वालिमुनिकथा ॥
For Private And Personal Use Only