SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- दः कुट्यतां ? कुट्टनायोडितान तान सेवकान् दृष्ट्वा धीमान्नारद श्राकाशे पक्षिवत्समुत्पत्य लक्ष्मणां. जर तिके गतः, लक्ष्मणेनान्युबानादिना सन्मानितः पृष्टश्चागमनकारणं. नारदोऽप्युवाच गोलाणारं वैताब्यपर्वते रत्नपुरे नगरे गतः, तत्र मया रत्नरथराज्ञः पुत्री दृष्टा. पर नेदृशी काचिदन्या देव कन्या सुंदरी वा विद्याधर वा, एवं वर्णयित्वा तस्याः कन्याया रूपं पट्टे लिखित्वा लक्ष्मणाय दर्श यामास, स्वकुट्टनादिवृत्तांतमपि च कथयामास, लदमणोऽपि पट्टलिखितरूपदर्शनान्मनोरमांप्रति जा. तानुरागो रामेण सहानेकैर्विद्याधरसैन्यैः परिवृतः पुष्पक विमानारूढः कणेन रत्नपुरे नगरे समागात्. रत्नरथो विद्याधरराजा तेन संग्रामे जितः. पश्चात् श्रीरामलक्ष्मणपादयोः पतित्वा स्वापराधं च दामयित्वा रत्नरथो राजा श्रीरामचंद्राय श्रीदामां कन्यां लदमणाय च मनोरमां कन्यां ददौ. तां कन्यां परिणीयान्या अपि विद्याधरकन्याः परिणीय वैतादयदक्षिणश्रेणि जित्वा जयोऽप्ययोध्यामाग त्य तौ रामलक्ष्मणौ सुखेन दमां पालयंतौ तस्थतुः. षोडशांतःपुरवधू-सहस्रं लदमणस्य तु ।। महिष्योऽष्टानस्तत्र । विशव्या रूपवत्यनि ।। । ॥१॥ वनमाला च कल्याण-मालिका रतिमालिका ।। जितपद्मानयवती। चाष्टमी तु मनोरमा For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy