________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम-जहारकश्रीहीरविजयसरिराज्ये श्राचार्यश्रीविजयसेनसरियौवराज्ये पंडितश्रीदेवविजयगणिविरचिते । श्रीरामचरित्रे गद्यबंधे सीतापरित्यागो नामाष्टमः सर्गः समाप्तः ॥ श्रीरस्तु ।
॥अथ नवमः सर्गः प्रारज्यते ।। अथ सीता कृतांतवदनेन परित्यक्ता जयोनांतेतस्ततो भ्रमंती निजात्मानं च निंदंती खपूर्वकतकर्म गहतिस्म. यतः-यथा धेनुसहस्रेषु । वत्सो गबति मातरं ॥ एवं पूर्वकृतं कर्म । कर्तारमनु. गवति ॥ १॥ यः यः पदे पदे स्खलंती भृशं रुदंती च सा वने बत्राम. एवं रुदंत्या तयाग्रे गवत्यैकं महत्सैन्यं दृष्टं, तत्सैन्यं दृष्ट्वा सैकस्य वटवृदस्याधस्तादुपविष्टा चिंतयामास यद्यावद्भयं ना. गति तावक्षेतव्यं, यागते तु नये निःशंकैः सहर्षेश्च तत्सोढव्यं, यतः-तावन्याटिनेतव्यं । या. वद्भयमनागतं ॥ यागतं तु जयं दृष्ट्वा । प्रवर्तव्यमशंकितं ।। १॥ इति विचार्य निर्नीका सीता नमस्कारपरायणा चकितहरिणीव तरललोचना तत्सैन्यं विलोकयंती तस्थौ. तदा केचिसैनिकाः सी. तासमीपे समागतास्तां दिव्यरूपां दृष्ट्वा चिंतयंति कैषास्मिन् वने एकाकिनी दृश्यते? एवं यावत्ते
For Private And Personal Use Only