________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम
श्
पुत्रमाता च नारी ॥ ५ ॥ एवंविधां निजपुत्रीं दृष्ट्वा मयराजो विद्याधरः कुमाराणां गुणगणवितो. चरित्रं कनेन तद्योग्यवरानावे मनसि चिंतामापन्नश्चितयति, यथेयं कन्या मया कस्य देयेति, ततो नृपपृष्टेन मंत्रिणोक्तं स्वामिन्! चिंतां मा कुरु ? अस्या कन्याया उचितो वरो मया लब्धोऽस्ति, मयराझोक्तं को वरः ? मंत्रिणोक्तं लंकानाथो रत्नश्रवसः सुतो दशमुखनामा योग्यवरोऽस्ति यतः - कुलं च शीलं च सनाथता च । विद्या च वित्तं च वपुर्वयश्च ॥ वरे गुणाः सप्त विलोकनीयास्ततः परं नाभ्यवशादि कन्या ॥ १ ॥ यतः स्वामिंस्तस्मै देयेयं मंदोदरी, तस्या प्रप्ययं योग्यो वरोऽस्ति, ईदृशोऽन्यः कोऽपि वरो नास्ति राजसु विद्याधरेष्वप्यडिषु मेरुखि.
इति श्रुत्वा मयराद सांतःपुरपरिवारः ससैन्यः सबांधवो मंदोदरीं लात्वा दशमौलये दातुं चचाल. स्वपुरुषैस्तं ज्ञापयित्वा ते सर्वेऽपि स्वयंप्रनपुरं ययुः सुमालि प्रमुखा ज्ञातिवृद्ध पितं विवाहं मेनिरे ततस्तैः सर्वैः कुटुंबपरिवारसंयुक्तैः शुनलमे शुभमुहूर्ते शुभग्रह निरीक्षित कल्याणवत्यां वेलायां तो रावणमंदोदयोर्विवाद विदितः विवाहं कृत्वा मयराट् स्वस्थानं गतः, रावणोऽपि तया मंदोदर्या सहेंद्र इंद्राण्येव, ईश्वरः पार्वत्येव जोगान् बुद्धजे. टाथैकस्मिन् दिने रावणो व्योममार्गेण
For Private And Personal Use Only