________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
राम- सेनान्योः कथानकं ।। चरित्रं
तश्च प्रजापुरनगरे श्रीनंदनस्य राझो धारिष्यनिधायां पल्या क्रमादष्टौ सुता अगवन, तेषां नामान्यमूनि-सुरनंद, श्रीनंद, श्रीतिलक, सर्वसुंदर, जयवंत, चमर, अश्वन, जयमित्राश्चेति. ए कस्मिन् दिने श्रीनंदनो राजा वैराग्यमापन्नो मासजातमष्टमं सुतं राज्ये न्यस्य मंत्रिणः शिदां दत्वा तैः सप्तपुत्रैः सह प्रीतिकरस्य गुरोः पार्श्व दीदां जगृहे, पुस्तपांसि तप्त्वा च स राजर्षिर्मोदं ययौ. सुरनंदादयः सप्त पुत्रास्तपःशक्त्या समुत्पन्नलब्धयो जंघाचारणविद्याचारणाद्यनेकलब्धिमंतः पृथिव्यां विहरंतो मथुरासमीपपर्वतगहरेषु चतुर्मासं तस्थुः. ते सप्तर्षयः षष्टाष्टमादीनि तपांसि तप्यमानाः पु नर्गगनाध्वना गत्वा दूरदेशेषु ग्रामनगरादिषु विहृत्य पारणकं कुर्वति, पुनस्तत्र गुहाहारे च समा यांति, तन्मुनितपःप्रनावाचमरकृतोपद्रवादिव्याधिः दयं ययौ. पारणाय चान्यदा चतुर्मासीमध्येऽयोध्यायां ते साधवो ययुः, अर्हद्दत्तश्रेष्टिनो गृहे भिदार्थ च प्राविशन्, तदाहहत्तेन तेऽवझाता यथा के यूयं ? कुतः समागताः? चतुर्मासमध्ये कथं समागताः? यूयं पाखंडिनो मुनिवेषधारकाः, श्यवातास्ते मुनयो गगनाध्वना पुनर्मथुरायां समागताः. एष वृत्तांतस्तत्रस्थमुनीनामग्रेऽर्हद्दत्तेनोक्तो
For Private And Personal Use Only