Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रक्षप्तिसूत्रे ___ अथ सम्प्रति किं पर्व कस्मिन् सूर्यनक्षत्रे परिसमाप्तिमधिगच्छेदिति जिज्ञासानिरूपणार्थमुच्यते अत्रापि यत् पूर्वाचार्यः करणमुक्तं तदेवोपदयते
'चउवीस सयं काऊण पमाणं पज्जए य पंच फलं । इच्छापव्वे हिं गुणं काऊणं पज्जया लद्धा ॥१॥ अट्ठारस य सएहिं तीसेहिं सेसगंमि गुणियम्मि । सत्तावीस सएसु अट्ठावीसेसु पूसंमि ॥२॥ सत्तट्टविसहि णं सव्वग्गेणं तओ उ जं सेसं ।
तं रिक्खं सूरस्स उ जत्थ समत्तं हवइ पव्वं ॥३॥ छाया-चतुर्विशं शतं कृत्वा प्रमाणं पर्यायान् च पश्चफलम् ।
इच्छा पर्वभिगुणं कृत्वा पर्यायाः लब्धाः ।।१।। अष्टादशभिश्च शतैः त्रिंशद्भिः शेषके गुणिते । सप्तविंशतिशतेषु अष्टाविंशेषु पूरितः ॥२॥ सप्तपष्टि दिषष्टयो सर्वकेन ततस्तु यत् शेषम् ।
तत् ऋक्षं सूर्यस्य तु यत्र समाप्तं भवति पर्व ॥३॥ अर्थतासां तिसृणां गाथानां क्रमेण व्याख्या त्रैराशिकविधौ प्रमाणमिच्छाफलं चेति त्रयो राशयो भवन्ति, तत्र प्रमाणमादिः फलं मध्यः इच्छाचान्त्यो राशिरिति स्थापनाक्रमः । मध्यान्त्ययोर्घाते आयेन भक्ते मध्यजातिकं फलं लब्धं भवतीति गणितक्रमे-चतुर्विंशंशतंचतुर्विंशत्यधिकं शतं प्रमाणं-प्रमाणराशि कृत्वा-विधाय, पञ्च पर्यायान--पश्चपारंपर्यक्रमान , फलं कुर्यात् कृत्वा च इच्छा पर्वभिः-इपूसितैः पर्वभिः गुणं-गुणकारं विदध्यात् विधाय च आयेन राशिना-चतुर्विंशत्यधिकशतरूपेण भागो हर्त्तव्यः, हृते च भागे यल्लब्धं ते खलु गाथाओंकी क्रमागत व्याख्या त्रैराशिकविधि से प्रमाण, इच्छा, एवं फल इस प्रकार की तीन राशियां होती है, उनमें प्रथम प्रमाण पीछे फल मध्य में तथा अन्त में इच्छा राशि इस प्रकार स्थापना का क्रम होता है । मध्य एवं अन्त का घात कर के प्रथम राशि से भाग करे तो मध्य जाति का फल लब्ध होता है। गणित क्रम में एकसोचोवीस को प्रमाण राशि कर के पांच पर्याय को फल करे इस प्रकार कर के इच्छा पर्व से गुणाकार करे गुणाकार कर के प्रथम राशि से कि जो एकसो चोवीस रूप है उस से भाग कर के जो लब्ध हो वे વૈરાશિક વિધિથી પ્રમાણ, ઇચ્છા, અને ફલ, આ રીતે ત્રણ રાશિ થાય છે, તેમાં પહેલી પ્રમાણ રાશિ બીજી ફલરાશી મધ્યમાં તથા અંતમાં ઈચ્છારાશિ આ રીતે સ્થાપનાને કમ છે. મધ્ય અને અન્તરાશિને ડિને પહેલાં પ્રથમ રાશિથી ભાગ કરે તે મધ્યરીતનું ફલા લબ્ધ થાય છે. ગણિત ક્રમમાં એક વીસને પ્રમાણરાશિ કરીને પાંચ પર્યાયને ફલ કરવું તેમ કરીને ઈચ્છા પર્વથી ગુણાકાર કરવો ગુણાકાર કરીને પહેલી રાશિથી કે જે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨