Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०६
भगवतीसूझे तप्तकटाहे सर्वतः प्रथमं पतितम् यदपूपं तत् यथा तैलादेः सर्वानेव भागान् स्वकीयसर्वभागेन गृह्णाति, तथा जीवोऽपि स्वकीयसर्वप्रदेशैराहरणीयद्रव्यपुद्गलस्य सर्वानेवावयवान आहरति, अत एवोक्तम्- सव्वेणं सव्वं आहारेइ' एतावता आहारविषये चतुर्थभगोपि स्वीकृत एव, ततश्च प्रथमद्वितीयपक्षौ निराकृत्य तृतीय चतुर्थयोः स्वीकारः कृत इति । अथोत्पादविपक्षभूतत्वाद् वर्तमाननिर्देशसाधाच्चोद्वर्त्तनासूत्रमाह- नेरइए णं भंते ' इत्यादि । 'णेरइए णं भंते' नैरयिकः खलु भदन्त ! 'नेरइएहिंतो उवट्टमाणे ' नैरयिकेभ्य उद्वर्तमानः, किं देसेणं देसं उबटइ' किं देशेन देशमुद्वर्तते, जीवः नरकादुद्वर्तमानः निस्सरन् कि स्वस्यैकदेशेन एकावयवेन देशम् उत्पत्तिस्थानस्यैकदेशमाश्रित्य, नारकावयवत्वेनोकडाई में सर्वप्रथम डाला गया पहले पुआ (पुड़ला) घृतादिक के समस्त भागों को अपने समस्त भागों से ग्रहण करता है। उसी तरह से जीव भी अपने समस्त प्रदेशों से आहरणीय द्रव्य पुद्गल के समस्त अवयवों को अपने आहार के काम ले लेता है। इसीलिये "सव्वेणं सव्वमाहारेइ" ऐसा सूत्र सूत्रकार ने कहा है। उनके इस कथन से "आहार के विषय में उन्हों ने यह चौथा विकल्प भी मान्य रखा ही है" यह बात ज्ञात हो जाती है। इस तरह प्रथम और द्वितीय पक्षों को निराकृत करके तृतीय और चतुर्थ पक्ष स्वीकार किये गये हैं। अब उत्पाद का विपक्षभूत होने से और वर्तमान निर्देश के सरीखा होने से उद्वर्तनासूत्र को सूत्रकार कहते हैं-(णेरइए णं भंते! ) हे भदन्त ! नरयिक जीव ( नेरइएहितो उव्वमाणे ) नैरयिकों में से उद्धर्तित होता हुआ अर्थात् उस पर्याय से निकलता हुआ (किं देसेणं देसं उव्वइ) क्या अपने एक देश से-एक अवयव से-गृहीत नारक पर्याय के एक ઘેડા ભરેલા અત્યંત તપેલા તાવડામાં સૌથી પહેલાં નાખવામાં આવેલ પુડલે ઘી વગેરેના તમામ ભાગોને પોતાને તમામ ભાગે વડે ગ્રહણ કરે છે એવી રીતે જીવ પણ પિતાના તમામ પ્રદેશો વડે આહારને એગ્ય દ્રવ્ય પુદ્ગલના તમામ અવયવોને पाताना माडार भाटे अडए ४२ छ. तेथीधुंछ “सव्वेणं सव्व आहारेइ" તેમના આ કથન વડે આહારના વિષયમાં સૂત્રકારે ચોથા ભાંગાને પણ સ્વીકાર કર્યો છે, એ વાત સ્પષ્ટ રીતે સમજી શકાય છે. આ રીતે ચાર ભાંગામાંના પહેલા અને બીજા ભાંગાને અસ્વીકાર કરીને ત્રીજા અને ચોથા ભાગાને સૂત્રકારે સ્વીકાર કર્યો છે. હવે ઉત્પાદથી વિપરીત એવી ઉદ્વર્તનના વિષયનું સૂત્રકાર નિરૂપણું ४२ छ-" णेरइए णं भंते ? " भगवन् ! न॥२४ ०५ "नेरइएहितो उव्वद्रमाणे" ना२माथी तित थती मते नीती मते " किं देसेणं देसं उव्वदृइ ?” शु પિતાના એકદેશથી-એક અવયવથી–ઉત્પત્તિસ્થાનના એકદેશને આશ્રિત કરીને
શ્રી ભગવતી સૂત્ર : ૨