Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ अथ द्वितीयशतके अष्टमोदेशकः प्रारभ्यते ॥ अष्टमोदेशके विचारणीया विषया इमे-असुरेन्द्रचमरस्य सुधर्मा सभा क विघते इति प्रश्नः । जंबूद्वीपस्य मन्दरपर्वतदक्षिणभागे अरुणवरद्वीपः तस्य वेदिकान्तम् उत्पातपर्वतस्तस्य प्रमाणम् गोस्तुभपर्वतेन सह समानत्वप्रदर्शनम्, अरुणवरपर्वतस्य पद्मवरवेदिका वनखण्डः, तयोवर्णनम् एकः प्रासादस्यावतंसः, तस्य प्रमाणं वर्णनं च मणिपीठिका अरुणोदयसमुद्रः चमरचंचा नाम राजधानी तस्य दुर्गः सुधर्मासभा उपपातसभा हृदः, तेषां वर्णनम् , अभिषेकालंकारविजयदेववर्णनम् । चमरेन्द्रऋद्धिवर्णनम् । उद्देशक परिसमाप्तिः ॥
सप्तमोद्देशके देवस्थानानां प्रतिपादनं कृतम् तदधिकारादेव चमरचश्चानामक देवस्थानस्य प्रतिपादनायाष्टमोद्देशकः प्रारभ्यते अथानेन सम्बन्धेनायातस्याऽष्ट
दूसरे शतक का आठवां उद्देशक प्रारंभ अष्टम उद्देशक में विचार करने योग्य जो विषय हैं उनका संक्षित्प विवरण इस प्रकार से है- असुरेन्द्र चमर की सुधर्मा सभा कहां है ? यह प्रश्न । जम्बूद्वीप के मन्दरपर्वत की दक्षिणादिशा में अरुणवर बीप है। उसकी बाहर की वेदिका का अन्त । अरूणोदयसमुद्र उत्पातपर्वत का प्रमाण, गोस्तुभ पर्वत के साथ अरुणवरपर्वत की समानता का प्रदर्शन । पद्मवरवेदिका, वनखण्ड इन दोनों का वर्णन । एक प्रासादावतंस, उसका प्रमाण और उसका वर्णन । मणिपीठिका; अरूणोदयसमुद्र, चमरचंचा नामकराजधानो, उसका किला, सुधर्म सभा, उपपातसभा, ह्रदका वर्णन, अभिषेक, अलंकार विजयदेवका अतिशय चमरेन्द्र की ऋद्धि का वर्णन उद्देशक परिसमाप्ति ।
બીજા શતકને આઠમા ઉદ્દેશકનો પ્રારંભ આઠમાં ઉદ્દેશકમાં જે વિષયને વિચાર કરવામાં આવ્યું છે, તે સંક્ષેપમાં નીચે પ્રમાણે છે–પ્રશ્ન–અસુરેન્દ્ર અમરની સુધર્મા સભા કયાં છે! ઉત્તર-જબ દ્વીપના મન્દર પર્વતની દક્ષિણ દિશામાં અણવર દ્વીપ છે. તેની બહારની વેદિકાને અન્ત-અરુણદય સમુદ્ર ઉત્પાત પર્વતનું પ્રમાણુ-ગસ્તુભ પર્વતની સાથે અરુસુવર પર્વતની સરખામણ–પદ્રવર વેદિકા, વનખંડ એ બંનેનું વર્ણન એક પ્રાસાદાવત, તેનું વર્ણન-મણિપીઠિકા, અરુણોદય સમુદ્ર, ચમચંચા નામની રાજ घानी, तेन seal, सुधा समा, ५५त-सला, नु वन, मनिष, અલંકાર, વિજય દેવનું વર્ણન.ચમરેન્દ્રની ઋદ્ધિનું વર્ણન-ઉદ્દેશકની પરિસરમાસિક
શ્રી ભગવતી સૂત્ર : ૨