Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०९२
भगवतीसूत्रे स्तिकायस्य 'किं संखेज्जभागं फुसइ' किं संख्येयभागं स्पृशति ? ' असंखेज्ज भागं फुसइ' असंख्येयभाग स्पृशति ? 'संखेज्जे भागे फुसइ' संख्येयान् भागान् स्पृशति ? 'असंखेज्जे भागे फुसइ' असंख्येयान् भागान् स्पृशति ? 'सव्वं फुसइ' सर्व स्पृशति ? हे भदन्त ! येयं रत्नप्रभा पृथिवी सा किं धर्मास्तिकायस्य संख्येयं भागं स्पृशति. असंख्येयं भागं स्पृशति अथवा संख्येयान् वा भागान् असंख्येयान् वा भागान् स्पृशति सर्व या स्पृशतीति प्रश्नः भगवानाह-' गोयमा ' इत्यादि. 'गोयमा' हे गौतम ! ' णो संखेज्जइ भाग फुसइ' नो संख्येयभागं स्पृशतिधर्मास्तिकायस्य रत्नप्रभा. किन्तु ' असंखेज्जइ भागं फुसइ ' असंख्येयभागं स्पृशति. धर्मास्तिकायस्य लोकव्यापकत्वात् रत्नप्रभायाश्चाल्पदेशवृत्तित्वादिति. तथा ' णो संखेज्जे णो असंखेज्जो नो सव्वं फुसइ ' नो संख्येयान् भागान् नो किं संखेज्जहभागं फुसइ, असंखेज्जइभार्ग फुसइ,संखेज्जे भागे फुसइ, असंखेज्जे भागे फुसइ, सव्वं फुसइ) धर्मास्तिकाय के संख्येय भाग का स्पर्श करती है ? या असंख्येयभाग का स्पर्श करती है ? अथवा-उसके संख्यात भागों का स्पर्श करती है ? या असंख्यात भागों का स्पर्श करती है ? या सम्पूर्ण धर्मास्तिकाय का वह स्पर्श करती है। इस गौतम के प्र. न का उत्तर देते हुए प्रभु उनसे कहते हैं (गोयमा) हे गौतम ! (णो सं. खेज्जइ भागं फुसह, असंखेज्जइ भागं फुसइ, णो संखेज्जे, णो असंखेज्जे, णो सव्वं फुसइ ) रत्नप्रभा नाम की पहिली पृथिवी धर्मास्तिकाय के संख्यातवें भाग का स्पर्श नहीं करती है, किन्तु उसके असंख्यातवें भाग का ही स्पर्श करती है क्यों कि धर्मास्तिकाय सम्पूर्णलोक में प्राप्त है और रत्नप्रभा पृथिवी थोड़ोसी जगह में है । तथा यह रत्नप्रभापृथिवी धर्मास्तिकाय के (णो संखेज्जे णो असंखेज्जे नो सव्वं फुसइ) संख्यात २ पडसी पृथ्वी (न२४) छ “धम्मत्यिकायस्स किं संखेज्जइ भागं फुसइ असंखेज्जइ भागं फुसइ, संखेज्जे भागे फुसइ, असंखेज्जे भागे फुसइ सव्वं फुसह १" ते ધર્માસ્તિકાયના સંખ્યામાં ભાગને સ્પર્શ કરે છે? કે અસંખ્યાતમાં ભાગને સ્પર્શ કરે છે કે તેના સંખ્યાત ભાગને સ્પર્શ કરે છે કે તેના અસંખ્યાત ભાગોને સ્પર્શ કરે છે કે તે સંપૂર્ણ ધર્માસ્તિકાયને સ્પર્શ કરે છે.
उत्तर-- गोयमा ! " " णो संखेज्जइ भागं फुसइ, असंखेज्जइभागं फसइ, णो संखेज्जे, णो असं खेज्जे णो सव्वं फुसई' २त्नप्रभा नामनी पडती પૃથ્વી ધર્માસ્તિ કાયના સંખ્યામાં ભાગને સ્પર્શ કરતી નથી, તેમજ અસંખ્યાત ભાગને સ્પર્શ કરતા નથી, સંખ્યાત ભાગોને સ્પર્શ પણ કરતી નથી, અસંખ્યાત ભાગને પણ સ્પર્શ કરતી નથી, સમસ્ત ધર્મારતિકાયને
શ્રી ભગવતી સૂત્ર : ૨