Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1113
________________ प्रमेयपन्द्रिका टी०।२३०१०सू०५ धर्मास्तिकायादिना प्रमाणादिनिरूपणम् १०९९ तनुवातकल्प ग्रेवेयकानुत्तरसिद्धीनामवकाशान्तराणि सर्वाणि धर्मास्तिकायस्य संख्येयभागं स्पृशन्ति शेषाः सर्वेऽपि धर्मास्तिकायस्य असंख्येयमेव भार्ग स्पृशन्तीति गाथार्थः ॥ मू० १२॥ इति श्रीविश्वविख्यात-जगदूवल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकला पालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक-श्रीशाहूछत्रप तिकोल्हापुरराजप्रदत्त- जैनशास्त्राचार्य ' पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्यश्री-घासीलाल व्रतिविरचितायां श्रीभगवतीसूत्रस्य प्रमेयचन्द्रिकाख्यायां व्याख्यायां द्वितीयशतके दशमोद्देशकः समाप्तः ॥२-१०॥ स्तिकाय के असंख्यातवें भाग को ही स्पर्श करते हैं तथा जो अवकाशान्तर हैं वे धर्मास्तिकाय के संख्यातवें भागको स्पर्श करते हैं ।सू०५॥ जैनाचार्य श्री घासीलालजी महाराजा कृत "भगवतीसूत्र" की प्रिय. दर्शिनी व्याख्याके द्वितीय शतकके दशवांउद्देशा समाप्त ॥२-१०॥ ત્તર વિમાને અને ઇન્સ્ટાગ્લારા નામનું સિદ્ધિ સ્થાન, એ સાતે ધર્માસ્તિકાયના અસંખ્યાતમાં ભાગને સ્પર્શ કરે છે પણ જે અવકાશાન્તર છે તે ધર્માકાસ્તિકાया सभ्यातमा लागन। २५ ४रे छ.. છે બીજા શતકને દશમે ઉદ્દેશક સમાસ છે જૈનાચાર્ય શ્રી ઘાસીલાલજી મહારાજ કૃત ભગવતી સૂત્રની પ્રિયદર્શિની વ્યાખ્યાના બીજા શતકને દશમે ઉદ્દેશ સમાપ્ત થયું. ૨-૧૦ , શ્રી ભગવતી સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1111 1112 1113 1114