Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1108
________________ १०९४ भगवती सूत्रे ' , 6 , भागमेव स्पृशति तथा रत्नप्रभासम्बन्धी घनोदधिरपि धर्मास्तिकायस्यासंख्येय भागमेव स्पृशतीति द्वितीयपक्षस्यानुमतिर्दत्ता भगवता शेषपक्षचतुष्टयस्यास्वीकार एवेति भावः । एवम् - 'घणवाय तणुवाया वि' घनवाततनुवातावपि यथा घनोदधिः रत्नप्रभासम्बन्धी धर्मास्तिकायस्यासंख्येयभागमेव स्पृशति एवमेवघनवातस्तनुवातश्चापि धर्मास्तिकायस्यासंख्येयमेव भागं स्पृशतीति । इमीसे णं भंते अस्याः खलु भदन्त ! ' रयणप्पभाए पुढ़वीए ' रत्नप्रभाया पृथिव्याः 'उवासंतरे ' अवकाशान्तरम् ' धम्मत्थिकायस्स' धर्मास्तिकायस्य किं संखेज्जइभागं फुसइ ' किं संख्येयभागं स्पृशति ' असं खेज्जइभागं फुसइ ' असं - ख्येयभागं स्पृशति । ' जाव सव्वं फुसइ' यावत्सर्वं स्पृशति इह यावत्पदेन 'संखेज्जे भागे असंखेज्जे भागे ' अनयोर्ग्रहणम् । रत्नप्रभासम्बन्धि अवकाशान्तधर्मास्तिकाय के असंख्यातवें भाग का स्पर्श करती है उसी प्रकार से इस रत्नप्रभा संबंधी जो घनोदधी है वह भी धर्मास्तिकायके असंख्यातवें भाग का ही स्पर्श करता है इस प्रकार द्वितीय पक्ष ही यहां स्वीकार किया गया है शेष चार पक्ष नहीं । ( एवं घणवायतणुवाया वि) इसी तरह से रत्नप्रभा संबंधी घनवात और तनुवात ये दो भी धर्मास्तिकाय के असंख्यातवें भागका ही स्पर्श करता हैं । अब गौतम प्रभु से यह पूछते हैं कि (इमी से णं भंते । रयणप्पभाए पुढवीए वासंतरे धम्मत्थिकायस्स किं संखेजइभागं फुसइ, असंखेज्जइभागं फुसइ, जाव सव्वं फुसह ) हे भदन्त ! इस रत्नप्रभा पृथिवी का जो अवकाशान्तर है वह धर्मास्तिकाय के कितने भाग का स्पर्श करता है क्या संख्यातवें भाग का स्पर्श करता है या उसके असंख्यातवें भा ग का स्पर्श करता है अथवा धर्मास्तिकाय के संख्यात भागों का स्पर्श (6 उत्तर -- “ गोयमा ! " हे गौतम ! जहा रयणप्पभा तहाघणोदही " જેમ રત્નપ્રભા પૃથ્વી ધર્માસ્તિકાયના અસંખ્યાતમાં ભાગને સ્પશ કરે છે, એજ પ્રમાણે રત્નપ્રભાનેા ઘનાદધિ પણ ધર્માસ્તિકાયના અસંખ્યાતમાં ભાગને સ્પર્શ કરે છે. આ રીતે અહી પણ પાંચ વિકલ્પોમાંના બીજા વિકલ્પને સ્વી २ हरायो छे - जाडीना यारने। स्वीअर थये। नथी. ( एवं घणवायतणुवाया વિ’’ એજ પ્રમાણે રત્નપ્રભાના ઘનવાત્ત અને તનુવાત પણ ધર્માસ્તિકાયના અસંખ્યાતમાં ભાગના સ્પર્શ કરે છે. प्रश्न -- “ इमोसे णं भते । रयणपभाए पुढवीए उपासंतरे धम्मत्थिकायरस किं संखेज्जइभागं फुसइ, असंखेज्जइ भागं फुसइ जान सव्वं फुसइ " हे लहन्त ! આ રત્નપ્રભા પૂથ્વીનું જે અવકાશાન્તર છે તે ધર્માસ્તિકાયના સખ્યાતમાં ભાગના શ્રી ભગવતી સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1106 1107 1108 1109 1110 1111 1112 1113 1114