Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1107
________________ प्रमेयचन्द्रिका टी०श.२३०१०९०५ धर्मास्तिकायादिना प्रमाणादिनिरूपणम्१०९३ असंख्येयान् भागान् न वा सर्व भागं स्पृशति. किन्तु असंख्येयमेव भागं स्पृशतीति । 'इमीसेणं भंते ' अस्याः खलु भदन्त ! 'रयणप्पभाए पुढ़वीए' रत्नप्रभायाः पृथिव्याः 'घनोदही' घनोदधिः 'धम्मत्थिकायस्स' धर्मास्तिकायस्य " किं संखेज्नभागं फुसइ' धर्मास्तिकायस्य किं संख्येयभागं स्पृशति सर्व वा स्पृश. तीति रत्नप्रभापृथिव्याः सम्बन्धी घनोदधिः धर्मास्तिकावयवसंख्येयभागं स्पृशत्यादि प्रश्नः । भगवानाह-'जहा' इत्यादि-"जहा रयणप्पभा तहा-घणो. दही " यथा रत्नप्रभा तथा घनोदधिः, यथा रत्नप्रभा धर्मास्तिकायस्या-संख्येय भागों का और असंख्यात भागों का भी स्पर्श नहीं करती है और न वह सम्पूर्णरूप में ही उसका स्पर्श करती है-इस तरह यहां असंख्यातवें भाग का स्पर्श करना यह होतीयपक्ष ही अङ्गीका किया है-शेष चार पक्ष नहीं। (इमीसेणं भंते ! रयणप्पभाए पुढवीए घनोदही ) हे भदन्त ! अब हम आपसे यह जानना चाहते हैं कि इस रत्नप्रभासंबंधी जो घनोदधि है वह धर्मास्तिकाय के कितने भाग का स्पर्श करता है ? (किं संखेज्जइभागं फुसइ,असंखेज्जहभागंफुसइ, संखेज्जेइभागे फुसह, असंखेज्जेभागे फुसइ, सव्वं वा फुसइ) क्या संख्यातवें भाग का स्पर्श करता हैं, या असंख्यातवें भाग का स्पर्श करता है, अथवा धर्मास्तिकाय के संख्यातभागों का स्पर्श करता है-या असंख्यातभागों का स्पर्श करता है-कि समस्तरूप से उसका स्पर्श करता है ? इस विषय में गौतम का समाधान करने निमित्त प्रभु उनसे कहते हैं (गोयमा) हे गौतम । (जहारयणप्पभा तहा घणोदही) जिस प्रकार रत्नप्रभा पृथिवी પણ સ્પર્શ કરતી નથી. પણ તે તેના અસંખ્યાતમાં ભાગને સ્પર્શ કરે છે. આ જવાબનું કારણ નીચે પ્રમાણે છે. ધર્માસ્તિકાય સંપૂર્ણ લેકમાં વ્યાપ્ત છે પણ રત્નપ્રભા પૃથ્વી ઘણું થોડી જગ્યામાં આવેલી છે. ગૌતમ સ્વામીના ઉપરોક્ત પાંચ વિકલ્પમાંના બીજા વિકલ્પને જ અહીં સ્વીકાર થયો છે. प्रश्न-“ इमीसे णं भते ! रयणप्पभाए पुढवीए घनोदही " महन्त! આ રત્નપ્રભા સંબંધી જે ઘોદધિ છે તે ધર્માસ્તિકાયના કેટલા ભાગને २५ ४२ छ १ ( कि संखेज्जहभागं फुसइ १) शुते तेन। सन्यातमा सामना २५ ४२ छ! (किं असंखेज्जइ भाग फूसइ ) तेन मन्यात भागने। २५ ४२ छ ? " संखेज्जे भागे फुसइ ? असंखेज्जे भागे फुसइ ? सव्वं वा फुसह" કે તેના સંખ્યાત ભાગોને સ્પર્શ કરે છે, કે તેના અસંખ્યાત ભાગોને સ્પર્શ કરે છે? કે સમસ્ત ધર્માસ્તિકાયને સ્પર્શ કરે છે? શ્રી ભગવતી સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114