Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1041
________________ प्रमेवचन्द्रिका टी० २०२ उ०१० सू० १ भस्तिकायस्वरूपनिरूपणम् १९२७ पेक्षया जीवा अनन्ताः सन्तीत्यर्थः 'खेत्तओ लोगप्पमाणमेत्ते" क्षेत्रतो लोकप्रमाण मात्रः यावदेव लोकस्य प्रमाणं तावदेव जीवास्तिकायस्यापीत्यर्थः । “ कालओन कयाइ नासी जाव निच्चे " कालतो न कदाचित्-नासीत् यावत् नित्यः अत्र यावत्पदेन न कदाचित् नास्ति न कदाचित् न भविष्यति अपि तु आसीत् अस्ति भविष्यति ध्रुवः नियतः, शाश्वतोऽक्षयोऽव्ययोऽवस्थितः इत्येतेषां ग्रहणं भवति, कालापेक्षया नित्यः खलु जीवः त्रिकाले विद्यमानत्वात् पर्यायतोऽनित्यत्वेऽपि द्रव्यतः सदैवाऽवस्थानात् । " भावओ पुण अवण्णे अगंधे अरसे अफासे " भावतः द्रव्य की अपेक्षा जीवास्तिकाय अनन्त हैं। (खेत्तओ लोगप्पमाणमेत) क्षेत्र की अपेक्षा जीवास्तिकाय लोकप्रमाणमात्र हैं-अर्थात् जितना लोक का प्रमाण है-उतना ही प्रमाण जीवस्तिकाय का है । "कालओ न कयावि नासी जाव निच्चे " कालकी अपेक्षा यह जीवास्तिकाय किसी समय नहीं था ऐसा नहीं है यावत् यह नित्य है यहां यावत् पद 'न कदापि नास्ति, न कदापि न भविष्यति, अपि तु असीत् अस्ति, भविष्यति, ध्रुवः, नियतः, शश्वतोऽक्षयोऽव्ययोऽवस्थितः, इन पदों का संग्रा हक है। अर्थात्-पहिले कभी जीव नहीं था ये बात नहीं अपितु था ही, वर्तमान में नहीं है ये बात नहीं अपि तु है, भविष्यकाल में जीव नहीं होगा ये बात नहीं किन्तु होगाही । त्रिकाल में जीव की सत्ता रहती है अतः वह काल की अपेक्षा नित्य है। यद्यपि पर्यायदृष्टि से जीव को अनित्य भी माना गया है-फिर भी द्रव्य की अपेक्षा से उस का अव. अपेक्षाये मनात छ. (खेत्तओ लोगप्पमाणमेत्ते ) क्षेत्रनी अपेक्षा સ્તિકાય લેક પરિમિત છે. એટલે કે જેટલું લેકનું પ્રમાણ છે એટલું જ પ્રમાણે स्तियर्नुछ.( कालओन कयाई नासी जाव निच्चे) नी मपेक्षाये। Rastu पY समय न तु मे नथी, ते तो नित्य छे. मी (जाव ) (५य-त) ५४थी नायने। सूत्र५४ अड ४२॥ये। छ-( न कदापि नास्ति, न कदापि न भविष्यति, अपितु आसीत् , अस्ति, भविष्यति, ध्रुवःनियतः शाश्वतो-ऽक्षयोऽव्य योऽवस्थितिः) पडद स्तियतुं मस्तित्व न डाय मे मन्युं नथीએટલે કે ભૂતકાળમાં તે હતું. વર્તમાનમાં તેનું અસ્તિત્વ ન હોય એવું પણ બનતું નથી, એટલે કે વર્તમાનકાળમાં પણ તેનું અસ્તિત્વ છે જ ભવિષ્યમાં તેનું અસ્તિત્વ ન હોય એવું પણ બનવાનું નથી– ભવિષ્યમાં પણ તે હશે જ ત્રણે કાળમાં જીવાસ્તિકાયનું અસ્તિત્વ રહે છે, માટે જ કાળની અપેક્ષાએ તે નિત્ય છે. જો કે પર્યાયની અપેક્ષાએ જીવને અનિત્ય માનવામા આવેલ છે, પણુ દ્રવ્યની અપેક્ષાએ તેને સદ્ભાવ શાશ્વત રહેતા હોવાથી તેને નિત્ય માન શ્રી ભગવતી સૂત્ર : ૨

Loading...

Page Navigation
1 ... 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102 1103 1104 1105 1106 1107 1108 1109 1110 1111 1112 1113 1114