Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका रीश०२३०१० सू०५ धास्तिकायादिमा प्रमाणादिनिरूपणम् १०८९ स्वप्रदेशस्तिष्ठतीति । ' एवमधम्मत्थिकाए ' एवमधर्मास्तिकायः यथा धर्मास्तिका. यो लोकः लोकमात्रो लोकममाणो लोकस्पृष्टो लोकं स्पृष्ट्वा तिष्ठति तथा अधर्मास्तिकायोऽपि लोकोलोकमात्रो लोकप्रमाणो लोकस्पृष्टो लोकं स्पृष्ट्वा तिष्ठतीति ज्ञातव्यः । “लोयागासे' लोकाकाशः एवमेव लोकाकाशोऽपि 'जीवत्थिकाए' जीवास्तिकायः 'पोग्गलत्थिकाए' पुद्गलास्तिकायः 'पंच वि एकाभिलावा' पश्चापि एकाभिलापाः धर्माऽधर्माकाश जीव पुद्गलास्तिकाया एते पञ्चापि समाना भिलापरभिलप्याः इत्यर्थः । धर्मास्तिकायादीनां पश्चानामपि प्रमाणस्पर्शनादिकं कथमिति स्पर्शनाधिकारादेवाधोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयमाह-' अहोलोएणं भंते ' इत्यादि 'अहोलोएणं भंते ' अधोलोकः खलु भदन्त ! 'धम्मत्थिकायस्स केवइयं फुसइ' धर्मास्तिकायस्य कियन्त स्पृशति ? कियन्तं भाग हुआ है ( एवमधम्मस्थिकाए) जिस प्रकार धर्मास्तिकाय लोकरूप, लोकमात्र, लोकप्रमाण, लोकस्पृष्ट है और लोकको स्पर्शकर रहा हुआ है उसी प्रकार अधर्मास्तिकाय भो लोकरूप, लोकमात्र, कोकप्रमाण, लोकस्पृष्ट है और लोक को स्पर्शकर रहा हुआ है ऐसा जानना चाहिये। (लोयागासे ) इसी तरह से लोकाकाश (जीवस्थिकाए) जीवास्तिकाय (पोग्गलस्थिकाए) पुद्गलास्तिकाय के विषय में भी जानना चाहिये । क्यों कि इन ( पंच वि एकाभिलावा ) पांचों का पाठ एक जैसाही है। इस तरह धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय, जीवास्तिकाय
और पुद्गलास्तिकाय की विशालता और स्पर्शना का कथन करके अब सूत्रकार स्पर्शना के अधिकार को लेकर ही धर्मास्तिकायादिगत अधो. लोकादिकों की स्पर्शना के विषय में कथन करते हैं-( अहोलोए णं भंते
" एवमधम्मत्यिकाए"म यस्ताय ४३५, सोमात्र, प्रमाण, લેકપૃષ્ટ છે અને લેકને સ્પર્શીને રહેલું છે, એ જ પ્રમાણે અધર્માસ્તિકાય પણ લેકરૂપ, લેકમાત્ર, લેકપ્રહાણ, લેરેપૃષ્ટ છે અને લેકને સ્પર્શીને રહેલું छ, सम सभा " लोयागासे” से प्रमाणे सोश, “ जीवत्थिकाए"
स्तिय,मने “पोग्गलत्थिकाए" पुसास्तियन विषयमा ५ सभा २१ ते पायर्नु “पच विकाभिलावा" १४तव्य मे २२ ४ छे मारी धमाસ્તિકાય, અધર્માસ્તિક્ષય, આકાશાસ્તિકાય, જીવાસ્તિકાય અને પુલાસ્તિકાયની વિશાળતાનું અને પનાનું વર્ણન કરીને સૂત્રકાર સ્પર્શનાના અધિકારને લઈને ધર્માસ્તિકાયાદિગત અલૌકાદિએની પર્શનાના વિષયનું નિરૂપણ કરે છે
प्रश्न--" अहोलोए णं भंते ! धम्मत्थिकायस्स केवइयं फुसइ) महन्त !. भ १३७
શ્રી ભગવતી સૂત્ર : ૨