Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०३६
भगवतीसूत्र भदन्त ! धर्मास्तिकाय इति वक्तव्यं स्यात् गौतम ! असंख्येया धर्मास्तिकायप्रदेशास्ते सर्व कृत्स्नाः प्रतिपूर्णा निरव शेषा एकग्रहणगृहीताः एषः खलु गौतम ! धर्मास्तिकाय इति वक्तव्यं स्यात् एवमधर्मास्तिकायोऽपि । आकाशास्तिकायोऽपि जीवास्तिकायोऽपि पुद्गलास्तिकायोऽपि एवमेव नवरं त्रयाणामपि अनन्ता भणितव्याः । शेषं तदेव ।। सू० २॥ है और इसी तरह से यावत् एक प्रदेश न्यून धर्मास्तिकाय भी पूरा धर्मास्तिकाय नहीं कहा जा सकता है। (से किं खाइए णं भंते धम्मत्थिकाए त्ति वत्तव्वं सिया) तो हे भदन्त ! कहो धर्मास्तिकाय इस शब्द से क्या वक्तव्य होना चाहिये ? ( गोयमा ! असंखेज्जा धम्मथिकायपएसा ) हे गौतम ! धर्मास्तिकाय के असंख्यातप्रदेश हैं (ते सव्वे कसिणापडिपुण्णा, निरवसेसा, एग गहणगहिया एस गंगोयमा! धम्मत्थिकाए त्ति वत्तव्वं सिया) वे सब कृत्स्न, प्रतिपूर्ण, निरवशेष और एक ग्रहण-शब्द से गृहीत होजावें ऐसे रूप में हो गये हो तब वे असंख्यात प्रदेश (धर्मास्तिकाय) इस शब्दवारा वक्तव्य हो सकते हैं। ( एवमहम्मत्थिकाए वि, आगासत्थिकाए वि जीवत्थिकाए वि पोग्गलस्थिकाए वि एवं चेव- नवरं तिण्णं पि पएसा अणंता भाणियन्वा-सेसं तं चेव) इसी तरह से अधर्मास्तिकाय में भी, आकाशास्तिकाय में भी और जीवास्तिकाय में भी जानना चाहिये तथा पुद्गलास्तिकाय में भी શોને પણ ધર્માસ્તિકાય કહેવતા નથી, એક જ પ્રદેશ ન્યૂન (એ) હેય એવા ધર્માસ્તિકાયને પણ પૂરે ધર્માસ્તિકાય કહી શકાતો નથી.
(से किं खाइए ण भंते ! धम्मत्थिकाए त्ति वत्तव्वं सिया ) 3 महन्त ! तो पछी बस्तिय ४४थी शुव्यरत थाय छ १ (गोयमा ! असंखेज्जा जशिकाए पएसा) 3 गौतम ! घास्तियन। मसच्यात प्रश। डाय छे.
( ते सव्वे कसिणा पडिपुण्णा निरवसेसा, एगगहणगहिया एसणं गोयमा ! धम्मत्थिकाए त्ति वत्तव्वं सिया) 3 गौतम ! ते सपा प्रदेश रन (सर) પ્રતિપૂર્ણ, નિરવશેષ અને (ધર્માસ્તિકાય) એવા એક શબ્દ વડે ગ્રાહ્ય ( ગ્રહણ કરવા યોગ્ય) બનતાં હોય, ત્યારે જ તે અસંખ્યાત પ્રદેશને ધર્માસ્તિકાય शपथी माणभी शय छे. ( एवमहम्मत्थिकाए वि, जीवत्थियाए वि पोग्गलत्थिका वि एवं चेव-नवरं तिणि पि पएसा अणता भाणियव्वा-सेसं तं चेव )
ધમસ્તિકાય, આકાશાસ્તિકાય, અને જીવાસ્તિકાયના વિષયમાં પણ એ પ્રમાણે જ સમજવું. પુલાસ્તિકાયના વિષયમાં પણ એમ જ સમજવું. પણ તેમાં
શ્રી ભગવતી સૂત્ર : ૨